पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1) पूर्व विधाः इदम् मदीयं बादल करम् उचर सम्बन्धः ॥ ५ ॥ नतुर्म म लाममूर्त सामन्त्रि माध्याने प्रथमो बगै इ॒दं मे॑ बस्ने॒ क्रिये॑ते॒ पाव॒क्राऽमि॑िनते गुरुं धारं न मन्म॑ । बृ॒हव् द॑षाय धृष॒ता म॑नी॒रं य॒ पृष्ठं प्रय॑सा स॒तवा॑तु ॥ ६ ॥ इ॒दम् । अ॒ । अ॒स्मै॒ । क्रिये॑ते 1 पा॒ायक | अर्जिते । गृहम् | आरम् | न । मन्ये । बृहत् । दूघाय॒ । धूमना । श॒मीरम | स॒हम् | पृष्ठम | प्रयैसा | कुप्त ॥ ६ ॥ बेट० एवम् शो 1 सामने पावका साहस शुरुम् इम भारम् मन ऋतू भारष. एटेन गम्भीरं महान्तं मीयम् पृष्ठम् एक सप्तवाचनः । स्पर्ममांसदभिरमंदोऽस्थिमजामः अस घाउच इति ॥ समिन्न्त्र म॑मना स॑मानम॒मि त्वा॑ पूनती धी॒तिर॑श्याः । स॒सस्य॒ चर्म॒अधि॒ चारु॒ पृश्ने॒ रूप आरुपितं॒ जबरु ९ ७ तम् । इत् | जु । ए॒ष | समना समानम् अ॒भि अवा॑ पु॒न॒तो धीतिः । अ॒श्या॒ाः । स॒सस्यै| चमैन्। अधि॑ि । चाहै। पृ: । छ । रू॒पः । अपितम्। जबकि ॥ ७ ॥ बे०लम एससी आदिः उगमति कल्याणी भवतीत्यर्थः । प्रत्यक्षाविति स उच्यते। समधिः । गौः गो अभि कि बेम वैवारण भावोग इवधि सण (1) कारोपितम् भिषदार्थम्' या क्रमां प्र॒वाच्यं॑ वर्षमः किं में अ॒स्य गुहा॑ ह॒वटुप॑ नि॒भग बंदन्ति । यद॒स्रिणामप॒ त्रारि॑व॒ छन् पाति॑ प्रि॒यं कृ॒पो अग्ने॑ प॒दं बेः ॥ ८ ॥ à: बे० गदा मिश्विनि क्रियान्याम् शुदामाँ विहितं मनुष्याः १४९५ प्र॒ज्वाध्य॑म् | वच॑सः । किम् । मे। अस्प | गृहौ । हि॒ितम् । उप॑ नि॒र्णिकू 1 बद॒न्ति॒ । यत् । उ॒क्षियणाम्। अर्प। वाः ज॑य । नन्। पाति॑ प्रि॒यम् । इ॒षः । अश्र॑म् । प॒दम् । वैरिति॒िषैः ॥ ८ ॥ इति "दाम, विद बकसिच अप बहुच दुग्धवन्ध स्वयंः । चत् 1.5 कपै. २-२. नारित विक १२.. 1-+स्ति . ५. पारित ि ८.. ११. दि ११.१९ मिट्ट, H. Arpit fir' m², 1. Ra ४४. ● स्व. 31.