पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५] द्ध मं त स्वावि॒ष्ठाग्ने॒ सद॑ष्टरि॒दः वि॒दा चि॑िद॒क्तोः। द्वि॒िपे कुक्ष्मो न रोचन उठाके ||५| सबै वरिष्ठ अ । हुदा चित् अर्हः । । चद। स॒धाः ॥ डिपे । कृमः । न । बोचते । उपार्क ॥ ५ ॥ I I बहुत दुवमा अन्दा सम्पश्यन्ति चिकि अभिगे दीः मणिः सः समीपे ॥ ५॥ घृतं न पूर्व सरपाः च हिर॑ण्यम् । चत् नै रुक्मो न रॉचत स्वधावः ॥६॥ घृतम । न । पूतन् । त॒नूः । ऒपाः । ऋचै | हिर॑ण्यम् । नत्॥ ने क्फः न। रोजूत। स्त्रषाऽतः ॥ ६ ॥ बंटतम इस परित्रम् सत्र बस्नः म वि कृ॒तं वि॒द्धि ष्मा॒ सने॑षि॒ द्वेषोऽप॑ ह॒नो मत् । ह॒त्वा यज॑मानातायः ॥७॥ कृतम् चि॒त्। हि। स्म॒ । सने॑भिहेत्रे॑ । अप्रै। इ॒नो । प्रतीत्। ए॒षा । यज॑मानात्। ऋ॒न॒ऽयः॒ः ॥ ७ ॥ बेकूट० कृतम् पुराणम् पापमपि शत्रुविर मे सत्यमेव जयामार" अनुष्का स्वम् प्रेमलि हे ! धि ॥ ● चि॒त्रा त॑ः स॒ख्या सन्तु॑ आ॒ात्राग्ने॑ दे॒वेषु॑ युष्मे । सानो॒ नामि॒ः मद॑ने॒ मस्मि॒न्नूष॑न् ॥८॥ शिषा ॥ अ॒ः ॥ स॒ख्या । सन्तु॑ आ॒त्रा अग्ने॑ ।। इति । सा | जुः । नाभिः | सईने । सलिन् । अन् ॥ ८ ॥ पेट० शिवाणि मा स्वाति भवन्तु सावा देना हिमचिरन् कामानामुपयांग अनि ॥ ८ ॥ विकेचे वर्ग" m [ १e ] ! हे देव "गौतमऋषिः । वि भद्रं ते॑ अप्रै महमिकणक आ चवस्य । रुच॑द् दृशे दंडशे नया दृिश आ रूपे अर्थम् ॥ १ ॥ 1. मात्र २ मि... ७. नानू १. सपिं. १० लो 11-11. बासिको -K441