पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

414,41] अ॒यं या सृर्खये पु॒रो दे॑वा॒ाते स॑वि॒ध्नते॑ । द्यु॒माँ अ॑मन॒द॒म्भ॑नः ॥ ४ ॥ ठापम् यः । ये पुरः देञवाते | | बुझान् । अमदनः ॥ ४ ॥ ० लयमूलिए पूर्व मे राबनि देवमा समिमन्त्रिाः ॥४॥ अस्य॑ या तीर ईत्रो मत्यैः । ति॒ग्मज॑म्भस्प म॒हुषेः ॥ ५ ॥ अस्य॑ । घृ॒ । ज॒दः । ई॑वि॑तः । मेः । शीत | मस्सैः | अभ्मस्य | महुषेः ॥ ५ ॥ बेट० एनं गमनम्म्म्म्मीः नवि इस वीके वर्गः ॥ १५१५ तमः॑ने॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् । मुर्भुज्यन्ते॑ दि॒वेदि॑त्र ।। ६ ।। नम् । अव॑न्तम् । न । सार॒सम् । अरुषम् न । दिवः शिन् मर्मज्यन्ते॑ दि॒वेऽदिँदे ॥६॥ टन हम्म विवाहमादित्यम् परिचरन्ति जन्महम् बोध॒यन्मा॒ हरि॑म्प कुमा॒रः सा॑दे॒न्यः | अच्छा न हूव उद॑रम् ।। ७ ।। बोम॑त् । यत् । माहारैऽम्याम् | कुमारः। स॒ह॒ऽदे॒व्यः | बच्च॑ । न । हुनः । उत् ॥ अ॒रम् ॥ ७ ॥ बेटायच्या-चोपत्धि सोडा मरति बोधयामास ममुचित प्रदा वास्मान्माराम कामिन बहूत पुरुष इस शत्रून् प्रतिबद्नतमामस्मि | ● उ॒त त्या य॑ज॒ता हरी कृप॒ारात् सहदे॒व्यात् । प्रय॑ता सुध वा दंदे ॥ ८ ॥ स॒त । स्पा । य॒जता । दूरी इन। कुमारात् । साच्यात् । अय॑ता । सुषः था | वे ॥८॥ कुमारामाई गरिम ॥८॥ पौदेवावश्विना कुमारः यःमोम॑कः ॥ ९ ॥ ए॒प. । वा॒म् । दे॒वौ । अ॒श्श् ि। कुमारः। माहव्यः । अपुः | ज॒स्तु | समकः ॥ ९ ॥ बेटः देवी कनियुषयोःलभूतः अमः कुमार सोमःमाम दावुः ॥ ॥ 3. प ६.११• पै. ३. रुपै.नायि ६. नास्ति ... अनुमादि कि