पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१] तमिव इन्द्रं भुवै हुनेम॒ यस्ता च॒कार॒ नयीं पुरूषण । यो माने जात्र गृध्यै चिन्मक्ष वा मति सारोवाः ॥ १६ ॥ नम् । इत् । वः॒ः । इन्द्र॑म् ] सु॒ध्म्यः सा करै । नव पुरूणि॑ि । पः । माऽव॑से । मि॒त्रे । गभ्य॑म् | चि॒त्। माम् । भर॑ति । स्वः ॥ १६ ॥ 1 बेट० १५२३ वर्ष युष्मद स्वाहानमः वाहालि मत्सराम कोत्रे मोबनम्बर भरति शिवम् एवं मधमः ॥ ३५॥ ति॒ग्मा यद॒न्तर॒शनि॒ पत॑ति॒ कस्मच्छर मुहुके बना॑नाम् । घोरा यद॑षु॒ सम॑ति॒र्मात्पर्ध॑ स्मा नस्त॒न्वो॑ बोधि गोपाः ॥ १७ ॥ ति॒म्मा } यत् । व॒न्तः । अ॒शनि॑ः । पनौति । कस्मैन् । वि॒शष मुद्रुके। जननाम् । धोरा ॥ यत् । अर्थ | सम्ऽश्रुतिः। भवति। अर्ध स्म । नः | सुन्नैः । नि॒| गोपाः ॥ १७॥ वीणा अग्रनिः कामध्ये ६. कस्मिन् चित है घर! नामा। स्वामिन् अनुष्याम धकृशमः सति । समृसिद्धाभवचमः । उनमेवरान गोपार्थिवा भवाम्रोति पुष्यन्नेति ॥ १७ ॥ वनो॑ऽवि॒ता वा॒मत्ररूप ध॒ शुषः सुखको चार्जसातौ । स्वामनु॒ प्रम॑ति॒षा ज॑गन्मोरु॒शंसो॑ वि॒त्रे वि॒श्वम॑स्याः ॥ १८ ॥ यु॒वः॑ः ॥ अ॒वि॒ता । वा॒मऽदे॑वस्य । वी॒नाम् । थुः सखौ । अवकः । त्याम् । अनु॑ । धऽम॑तिम् । जा | जगन्म । त॒ऽशंसः। जरित्रे · बेटायरे मन कर्मणः अनुगः प॒मिरृमि॑िरिन्द्रः॑ त्वा॒युभि॑वा म॒घव॑द्भिर्मषन् विव॑ आ॒जौ । द्यावि॒ो न धुभैरृमि सन्तो॑ अ॒र्यः स॒पो म॑देम श॒रद॑श्च पूर्वीः ॥ १९ ॥ अ॒भिः । सुऽभैः । इ॒म् । स्या॒ऽभि॑ः। ॥ म॒घव॑त्ऽभिः । म॒ऽव॒न् । विश्वे॑ । आयौ । चावि॑ः । न । ए॒नैः । अ॒भि । सन्तैः | दुर्थः । इ॒पः ॥ यदेम | श॒रवः॑ः । च॒ ॥ पू॒र्वीः ॥ १९ ॥ 9-1 स्व. ↑ो. शंसन मूको, १. । | स्याः ॥ १८ ॥ सवतिः अमाम् तिम् । इति ॥ १८ ॥