पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५- मा स॒ख॒ऽव॒नाम् । अ॒वि॒ता । चो॒ौष । सय गुणानः || स्तुते । नमः । कृपम | हि था से । भुकूम स॒ऽवार्थः । आ॒भिः । शमभ।। ब्र॒हय॑न्तः | इन्दु ॥१८॥ ० सचिव कमवा भगामीबि तुम्बल तथा क्षमते बेहि वयम् डिम्पम् पृषि कर्मभिः मा पूर्व १८ स्तुत इन्द्रो॑ य॒षाय वृत्रा को अप्रतीनि इन्ति । अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒रय॑न्ते॒ नमः ॥ १९ ॥ स्तुतः 1 इन्वं॑ । म॒घवा॑ । यत् | छ । कुत्रा | भूगि । एक॑ः । अ॒प्र॒तोने॑ । इ॑न्ति॒ । अस्य । दयः । । पये । शभिन्| जाकैः । देवाः | वारपैन्ते । न । ः ॥१९॥ बेट० सुतः इन्दः बनवाय. वात् शत्रुर बहूर एका हुन्। अस्पः बोका मस्कोकोया नधारमन् कपिराई बदन्ति ॥ १९ मनुष्या ए॒वान इन्द्रों पर सत्या नव वं गजा॑ अ॒नुष म॑य॒स्मे अधि॒ भो माहि॑नं ज॑रे॒त्रे ॥ २० ॥ ए॒ अ॒ इन्द्र॑ः स॒घऽ । करंद सत्या वर्षणऽभूत् । अम । श्त्रम् । राजा॑ १ ज॒नुपा॑म् । धे॒ अ॒स्मेइति॑ । अधि॑ । अत्रैः । मानम् । यत् । ३ ॥२०॥ बेट] [शबवान महाड तु सावान् अनुष्या पर्वा मिनप्रावृतः ॥ बन्न? बाचा बाठावान् बासु स दिति ॥ १० नूहुत ईन्द्र नू गृ॑णान इसे अत्रे नधो न पीपः । अर्कारि ते हरिवो॒ो मा नन्यै द्वि॒या स्म र॒ध्ये॑: सामाः ॥ २१ ॥ | | नीति॑ि पीपे नु । स्तु॒तः । त॒न्द्रो॒ । नु । गृधा॒नः । इम् | अर्काका॑रि । ते॒ । ह॒तेइ॒यः॒ । गर्म॑ । नन्व॑न । द्वि॒या ४,१६.०१ ॥ ११ ॥ वृद्धि तृतीवाद मार्ग 4. 1-1.5 ¹.ft. ५. भारत. स्पा॒ाम॒ | मूदासाः ॥ २१ ॥ "".