पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५] मानासह गए चमधीषु शत्रुसेनासुकताच महिन् सम्प्रति ॥ ४ ॥ उप यो नमो नम॑सि सभापसिनि॒ वाचे जनपन् यजध्ये I नः रुवाएं उधरेन्द्र कृत्री मने हो ॥ ५ ॥ · उपे | मः ॥ नमः | नर्मसि | भायन् । इति । वाम् । ज॒नय॑न् । बजेष्यै | ऋ॒ञ्जमानः । पृ॒रु॒ऽवार॑ः । उ॒क्थैः । आ । इन्द्र॑म् || नेषु । होतो ॥ ५ ॥ बेटशर्मपुराणेऽम्भव मनुष्याम् महाबंम् सपमेश्यति मामाचा जनयन्स माउस बहुभिरबोऽग्निः होता इन्च भस्मद्गृहेड मा कुणतु ॥ ५ ॥ "वृद्धि तृतीय वर्गः ॥ भिषा यदि॑ विषण्यन्त॑: सर॒ण्यान्त्सद॑न्तो मजस्य॒ गोर्हे । या दुरोः पा॒ास्तपस्य॒ होता यो नो॑ म॒हान्त्वर॑णेषु वः ॥ ६ ॥ द्वि॒िपा । यदै । षण्यन्तैः । मरण्यान् । सद॑न्तः । आगो। था। दुरोः । पाण्यस्यै 1 होता॑तो॒ यः | मः | गृ॒हान् | सम्ऽवणेषु । बाहः ॥ ६ ॥ 1974 यदि स्तुतिहासावसाबिसीः शम् मजिस्म कोषः पर्वत महामदेवाः शतम् ! सौम् कस्मास्विम्म राखलागीदुलहनः पास्यस्य गृहस्थस्य पदमामरण व देशनाः न्हा तुम स॒त्रा यहाँ माव॒रस्य॒ वृष्णः सिर॑क्त॒ शुष्मैः स्तुत्रने भय । गुड़ा यौनि॒जस्य॒ प्र यद् भि॒षे प्राय॑से॒ मदा॑य ॥ ७ ॥ स॒त्रा । यत् । इ॒म् । भाई॒रस्य॑ | पृष्णः । सिसेति । शुष्मैः । ते भरा॑य । गुहां पर । ॥ अ॒शिजस्यै | गोड़ें। प्र । यत् । पि॒ये । प्र | जय॑से । मदा॑य ॥ ७ ॥ बेडमार्ग बनते कामदेवाय समीरवरी सत्यमेव धूम इन्द्रस्य आभिमा निर्माण शुरुवा] भ्य श्रमिक मरने लति समे त्वम् ! कर्मणामावर त्वमिन्द्रमा ॥ मन्ति कृणुहतिषाकडे पूरला 7. ३. बाविको ७-४. यात बुडो ● ८. एम्.