पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५५४ क्ष वृ॑त्र॒इस्ते॒ हवा] [स] ईडयः स त इन्द्र॑ः स॒रवरोधाः । सयामा म॒घवा मय ब्रह्मण्यते सुरक्षात् ॥ २ ॥ सः | वृ॒त्रायै | इव्यैः | सः | ईः | सः | हृऽस्यु॑तः | इन्ः। मृत्याः | सः | याम॑न् था। स॒श्वा॑ मये । नरिकः । धातु ॥ २ ॥ इन्द्रः कायया मा बुद्ध वागमन मनमा सजग तुमि सुन्द समिकरोमि इ॑यन्ते॒ समीके रि॑िर॒कांम॑स्त॒न्व॑ कृ॒ण्वत॒ त्राम् । मि॒यो यत् स्पि॒ागमु॒मया॑सो अग्न् स्तोकस्य॒ नम॑स्मौ ॥ ३ ॥ त्वम् । इत् । नरैः । वि । इ॒य॒न्ते॒ । सु॒मकं । अ॒रि॒कांस॑ अ॒न्य॑ः । व जाम् । मि॒यः । प । न्य॒ागम् । इ॒ममा॑सः । अन् । नौः । स॒कस्ये । सन॑यस्य | स॒ातौ ॥ ३ ॥ नरःोक पेट सम्मारिकाः मिश्र बत् स्वायम् वयेऽपि मनमत्र सम्भननिमित्तस् सरचार्य [1, 4.11. चन्वन टि ऋ॒नूपन्त नि॒तयो॒ यम॑ उब्राझुणासो॑ मि॒यो जर्गेसा । सं यद् विष्ठोऽवृ॑वृनन्त युष्मा आदिषेम॑ इन्द्रयन्तै व॒भीके॑ ॥ ४ ॥ ऋ॒तु॒ऽयन्ति । मि॒त्यैः । योगें । 29 | आ॒शुषणास॑ः । मि॒षः । अर्णैऽसातौ । च॒म् । यत् । त्रिंशेः । अन॑च॒नन्त | गुष्णाः | वात् । इद | नमै 1 इ॒न्द्रा॑य॒न्ते । अ॒भषे॑ ॥४॥ पेटकर्म कर्तुअनुष्याः भमयोगाव हे राम! परहे। बाकेमन्त मुंद ॥ ७ ॥ आदि नेम॑ इ॒न्द्रि॒यं य॑जन्त॒ आदित् प॒तिः पु॑रोळाशें रिरिज्याद | आदि सो नि ष॑पृच्या॒दीनादिज्ञोष वृष॒मं यज॑मे ॥ ५ ॥ जात् । इट् | ह॒ | नेमे॑ । इ॒न्द्रि॒यम् | जन्ते॒ | आत् । छत् । प॒न्तिः । पु॒री॑व्यम । वि॒र॒ष्यात् । आत् । इद | सोमः । वि | पृष्| असु॑न्। बाद इद | जुजोष । नृपभम् | यजध्यै ॥ ३-२.. ि 1. र ५. मारिवारिक