पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ मे १] बेटोम'लम्चाया। युयः"शत्रूर भाजद सन्त्रमनु महान अमृतः ॥ ॥ ॥ इति श्रुतौबाइडे पहाध्याये मोब [२७] इन्द्रो हैन व । गर्भ॒ नु सन्मवेदगई दे॒वानां॒ अति॑मानि॒ विश्वा॑ । आरबधं ये॒नो जवसा निर॑दीयम् ॥ १ ॥ । नु । सन् | गर्नु । एवम् | अदम् | अहम् | दे॒वाना॑म् | जनिमानि । विद्यो श॒तम् | मा॒ा । पुरैः । आय॑सीः अ॒रन् । अर्धे श्ये॒नः । जब । निः । अयम् ॥ १॥ १५६१ सन्ध्क्षम् पाम् देवानाम हिदि सिकि उन्मानि बमैशाखमादसि । शम्मी पुस निर्मिता सामग्राहिम प्रवि श्रोममादरामोऽखि ॥ १ ॥ न घास मामप जोपै जयागभीमोस स्वमा बीर्येण । ईर्मा धिरजहादतीकृत वा अतच्छ्रनु॑वानः ॥ २ ॥ न । घ । सः | भाम् । अप्रै । मोष॑म । जभार 1 अ॒भि । म्। वास॒ स्वच॑सा ईर्माधिः। अहात्। अरा॑तीः स॒त | बातो मतरत् । शबानः ॥ २ ॥ । बेटास सोमरोसेमाने भई बटेन बहुक्काम् | रे यसंगाणा ि १. ७.वि कपं. ५ । मू ४. गतान् सोमपाडान्तः ॥ अब यच्छये॒नो अस्त्रनीदष द्योति॑ यद्यति॒ वाव॑ च॒हुः पुरैषिम् । मृ॒जद् यद॑स्मा॒ अग्र॑ ह द्वि॒पज्ज्य कृशानु॒रस्ता मन॑सा र॒ण्यन् ॥ ३ ॥ अवं॑ । यह् ॥ श्ये॒गः । अस्व॑नीत् । अर्थ। योः ।। यत् ॥ यदि । । अत॑ः । ऋ॒हुः । पुरैमऽषिन् । स॒वत् । मत् । अ॒स्मै॒ । अव॑ । [ | भि॒षत् | ज्याम् | कुशानु॑ः । अतो | मन॑सा । र॒ण्यन् ॥३॥ ९.. २.पं. ६.६.