पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4,41] [w] धाम बायों को अयामि से मनो अद्विवि॑ष्टिषु । आ सोमपीतये रुपार्दो देर नि॒युत्न॑वा ॥ १ ॥ देवा। बस॒ इति॑ । शु॒ष्क्रः 1 श॒याणि॒ । ते॒ । यवः॑ः । अम॑म् । दिि था। यह । सोम॑ऽपीतये | स्पाईः | देन | नि॒ता ॥ १ ॥ बेटत्वमसि | प्रेरणामि दिवसकागमनेषु । पानाय स्कूणच हे देवर इन्द्र॑ष वायवे सोमीतिम॑थः । यु॒ हि यन्तीन्द॑वो नि॒म्नमायो॒ न स॒भ्य॑ ॥ २ ॥ ॥ ॥ बायो इति । ए॒षाम् सोमनाम 1 [पीतिम्] 1 ईषः ॥ युवाम् | हि । यन्तै । इन्द॑वः । वि॒नम् । आप॑ः । न । स॒हप॑ ॥ २ ॥ बेटा ॥ २ ॥ नाविन्द्वेष शुष्मिण स॒रयै शसस्पती । नि॒ियुत्व॑न्वा न ऊ॒तय॒ आ या॑ति॒ सोम॑पीतये ॥ ३ ॥ बायो इ इन्द्र॑ः । ॥ शुष्मिण । स॒जय॑म् । शवः | पती इति नि॒षु॒त्य॑न्ता । भुः । उ॒तये॑ । ना बातम् । नोमेऽपीतये ॥ ३ ॥ बेट 1691 यावां सन्ति पुरुषपौ नि॒युवो॑ वा॒ाधुरै नरा । अ॒स्मे या य॑ज्ञवासेन्वाय॒ नि मेच्छवम् ॥ ४ ॥ याः | ग्राम् । सन्ति । पुरु॒स्पृह॑ः । नि॒युतैः । वि॒शुषे॑ । च॒रा । से इति । सः । | इन्द्र॑वाय॒ इति॑ | नि । य॒न्च॒तम् ॥ ४ ॥ पेट निसिं इलाहाबोधि वर्गः ॥ 17. पाखि मृो... कर्प