पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४९,1] इति॑ ऋ॒तन् । हरीणाम् । पुस । प्रोष्यांणाम | उ॒त । घा | ते॒ | सिणेः ॥ । था। यासु 1 पाज॑सा ॥ ५ ॥ ते: सर्वेक्ता रवः सात् ॥ ५ ॥ "हृद्धि वीमाकेमाच्या ि मिलियस सहध्याश्यमुक् 1517 [] "बामदेब गौतम व्यभिः । इन्द्रावती देव गायत्री हवं] [वा॑म॒स्मै॑ ह॒विः प्रि॒यमि॑न्द्राबृहस्पती । उ॒क्षं मद॑व शस्यते ॥ १ ॥ 1 इ॒दम् । वा॒म् । आ॒स्ये॑ ह॒विः ॥ प्रि॒यम् इ॒न्द्राबृह॒स्पती इति । अक्षम् । मद॑ः । च॒| श॒स्पते ॥१॥ महाँनः पुनः यः सोमः उक्थशास्ते अ॒यं पर पिच्यते॒ सोम॑ इन्द्राबृहस्पती । चार्मदाय पी॒तये॑ ॥ २ ॥ अ॒यम् । इ॒मम् । परि॑ मि॒ष्यते । सोम॑ः ह॒न्द॒स्पती इति॑ । चाः । मयि | पृ॒तये॑ ॥ २ ॥ बेट० ॥ २ ॥ यानं इन्द्राबृहम्पती गृहमिन्द्वेष गच्छतम् । स॒प॒पा सोमपीतये ॥ ३ ॥ आ नः ॥ इ॒न्बृह॒स्प॒ इति॑ इ॒हम् । इन्द्र॑ः । च॒ अ॒न्छन।पा। सोमेऽपीतये ॥ ३ ॥ धेट कम् ॥ ३ ॥ 1 अ॒स्मे ईन्द्राबृहस्पती म॑िनं॒ त॒ग्विन॑म् । अश्वन्तं सह॒क्षिण॑म् ॥ ४ ॥ इति । इन्स्प हो । र॒यिम् । षम् ॥ श॒त ऽग्विन॑म् । अन्तम् । धिम् ||४| धेट || | इन्द्राबृहस्पतयं सुते विहे । अ॒स्य सोम॑स्य पी॒तये॑ ॥ ५ ॥ इन्द्रा॒स्पति॒ इति॑ व॒यम् । हुले | ःऽमिः | हवामहे | अ॒स्य ॥ सोम॑स्य ] क्ये॑ ॥ ५ ॥ बेट ११.००. नारिडो. ३. मास्ति को.