पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(4,41] बेचाराप्रवाः ॥ of इस मोऽस्य॒चिनौन माता गमसि । तोषो व ईशिवे ॥ ३ ॥ उ॒त । सः। स माता| शग उ॒तः मात्रैः ० निसि३॥ ॥ ३॥ यायसं त्या चिकित्वि नृवानर | ॥ ४ ॥ ॥ ४ ॥ य॒त्र॒पत्ऽवे॑ष॒सम् ॥ त्वा॒। चि॒त्र। सुनता। प्रति॑ि । स्म । म बेमियानुकांची मनापर उपः स्मे प्रति बोडयामः ॥ ॥ प्रति॑ि भ॒द्रा अंत॒ ग सर्गा न र॒श्मयः । ओषा अंग्रा उ॒रु जयः ॥ ५ ॥ प्रति॑ म॒दाः । । गन् । सः । न । समयैः॥ आ । उ॒षाः । अप्राः । क । क्रयैः ॥५॥ चेट इतिश्यक पूरब ॥ १ ॥ १६३ भाज्योति॑षा॒ तम॑ः | उषो॒ अनु॑ स्व॒धाम॑व ॥ ६ ॥ विभा । । आः । ज्योति॑िया । तमैः । उपः | वर्जु । स्व॒धाम | अब ॥६॥ बेट० कापूरबन्धी दे बिना उषः विमः सात् प्रति जागा ॥ ६ ॥ आ वा॑ त॑नोष र॒श्मिभि॒रान्तमुरु प्रि॒यम् । उप॑ः प॑ोचिषा॑ ।। ७ ।। था ॥ याम्। मनोहि॒ 1 र॒ड्मिऽऽमैः । था। अन्तरिक्षम्। जुरु सिधै। क्रेण॑ च ||७|| बेटा सोषिभिः दिवसानोषितीर्ण दियम् अवदाह | रेउः इति ॥ विचा [4] ऋषिः सविता मया ॥ बूक्स् सवि॒तुयें महः ॥ अ॒र्येन॑ यछ॑ति॒मना त यहाँ उद॑यान् दे॒वो अ॒क्तुभिः॑ः ॥ १ ॥ १-१. मावि ११-१.