पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/४९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1424 कस्त जमानामाः चापानावनामाः ॥ ६ ॥ सिन्धारित प्राध्ने स॑म॒नासो वाव॑शमियः पतयन्ति ब॒ह्वाः । घृ॒तस्य॒ धारा॑ अ न पाजी काष्ठ भि॒न्दन्मि॑मि॒ः पिन्व॑मा॒नः ॥ ७ ॥ सिन्धान प्र॒ऽव॒नं । शुभनाः बामियः प॒तयन्ति । यद्धाः । घृ॒तये॑ । घारौँः । वरु॒षः । न ३ । काष्टः वि॒न्दन् । ऊर्मऽमैिः । पिन्क्मानः ॥७॥ 1 I बेटः मेघनासः महिन्यात महत्वाषा: ः पवमानः ॥ ● ॥ द्रिस्य दिसोडियः अ॒भि भ॑न्त॒ सम॑व योषः कन्पाण्य: स्मर्य॑मानासो अ॒भिम् । घृ॒तस्य॒ धारा॑ः स॒मिषो॑ नम॑न्त॒ ता जु॑षाणो यति जानवे॑दाः ॥ ८ ॥ अ॒मि । प्र॒च॒न्त॒ | धम॑नाव | योषोः ऋ॒ल्या॒ण्व॑ः । मय॑मानासः । व॒ग्निप् । बृ॒तस्य॑ । धारा॑ः । सम्भ॑ः । शु॒मन्त॒ 1 ताः । षाणः । इर्यंत । आ॒प्तऽवे॑दाः ॥ ८ ॥ बंट० वा. - अग्लिमन्सयो नासम् इतर भात उपाय: एमियो खनिराग्नोतियों वाम ताजावेदाःनल (७,१७) । मर्थः - लगि गण्डन्ति मनमः कन्यायः मि भारः नाः प्रोषवाणा कम्म ८ कृ॒न्य इव बदा॒तुमेन॒वा उ॑ य॒ज्य॑ना अ॒भि चकमि । यत्र॒ सम॑ः सू॒पते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तन् प॑त्रन्ते ॥ ९॥ क॒न्मा॑ऽइव | ऋ॒ह॒तुम् | एत॒वै। इति । अ॒द्धि | यानाः | अ॒भि | यत्र॑ । छोमैः । सु॒यते॑ 1 यत्र॑ ॥ अ॒हः | तस्यै । धारौँः अ॒भि । तत् | पन्ते॒ ॥ ९ ॥ | १.२.३-३ बिमोठे नको, ८. सरन १.१ 11-11. saufgf²². 12. "दिरापा ².