एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२१० माणे मि॒ऽभुवै । अमऽङ्गायै | इन्ते। अदाय | सीमानाम 1 से त्रास | नर्मः। ॥ २ ॥ ।। बेट० जणामनिमवित्रे पुरासबिनकाई समिरमा महामाय सर्वस्यामि दुश्वार मार महत्वा बुध ॥ २ ॥ स॒त्रामा॒हो ज॑नप॒क्षो ज॑न॑म॒हश्च्पनो यु॒ध्मो अन॒ ओष॑नि॒वः । नृ॒त॑च॒पः सह॑रवि॑िक्ष्वव इन्द्र॑स्य व कृ॒तानि॑ वी॒र्या॑ ॥ ३ ॥ मूत्राऽस॒हः । च॒न॒ऽमश्ठः । जुनमऽस॒हः । व्यव॑नः । यु॒म्णः | नु॑ । बोम् | उ॒क्षि॒तः । ब॒त॒ऽव॒यः । सर्वैर । वि॒षु ॥ अ॒तिः । इन्द्र॑स्य । च॒म् । प्र । कुतानि | बीपी ॥ १ ॥ बेटबमाभिमविद्या कानां सम्मनिता पखाम्दामोदा रं ओसिल चायावा सहवासावा 'कुतालण अ॒नानुदो वृ॑ष॒मो दोष॑नो व॒षो गम्भीर प्यो जसमहकान्यः ॥ वादः अपनोवतस्पृपुरिन्द्र॑ य॒ज्ञ उषसः स्वर्जनम् ॥ ४॥ अनुध्दः । [वृष॒भः | दोष॑त्रः । स॒धः । म्रः | - | अर्ममटकाभ्यः । ध्व॒ऽचो॒दः ॥ अय॑नः 1 छ॑तः । पु॒भुः । इन्वैः | मुड्याः उ॒पस॑ः | छत्रैः | ज॒न॒त् ॥ १४ ॥ बेट० अशोपेशियम वा कामातला " मात्र या असुराः कुन भरी इट सेनाम, इतः इन्द्रः उमः स्वःनिधि ॥ ४ ॥ य॒ज्ञेन॑ गा॒तुम॒प्तुरौ निविद्ररे थियो॑ हिन्वा॒ाना उशिजों मनी॒षिणः॑ । अ॒स्य॑ नि॒षा या अ॑न॒स्प इन्द्रे हिन्वा॒ना द्रवि॑णान्याशत ॥ ५ ॥ य॒ज्ञेन॑ गा॒तुम् । अ॒ऽतुर॑ः । वि॒दे । लियेः । द्वि॒न्वा॒नाः । द॒शिः । षः । अ॒भिस्वरो । नि॒ऽसो | गा| अवस्पर्कः | इन् । हिन्दनः । दविणाम आवत ॥५॥ १. पुराणाम'२. बार्मिको १. नाहित. इमा 30-10. 1. नको. १२. मास्ति ि १४. प. 1-1, "Sat, 1. (211) पै.