पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु.३३] पर्ध मण्डलम् यो यस् सन्तोवि योऽयं स विस्पटाभिधानाय सच्चमा भन्दयो याजशब्देन पुलिये नापि बाजेभिरिति राथा सति न 'गोभि॑र्व॒पान मधु॑ना” गोभिवंपावत्वं पहायचं बहुभिः कृतमश्चैस्तथा सति । वृषा॑ वृपन्देभिः" इति समोधोनो भविष्यति ॥ १४ ॥ लौकिफविग्रहः । झपेक्षियम् ॥ १२ ॥ य॒शभि॑य॒ज्ञद सोमे॑भिः "यज्ञेयंशस्थ बोवा यो यज्ञवादा सिध्यति । दुष्यति ॥ १३ ॥ तंत्र रुपये प्रतीयते । गोभिरेवासवानिति ॥ १५ ॥ 1. अदे बैंकल २. अतुम वें. ३ ६. ऋ ८,१२, २० विनिर्विशेष रूप वंॠ५. 'अ 'यज्व॑री:या प्रत्ययार्थं विनिर्देिशन् चनःशब्दमुपादते सन्त्यन्येऽपि च वारशाः ॥ १७ ॥ इति ॥ वि कतीर्ण. + ऋ १,३,१. ९. १२-१२. समनाना वि. ४-२१७ # सोम॒पात॑मम्। [३३] महि॑ म॒हे त॒वसे॑ ध्ये॒ नृ॒निन्द्रा॑ये॒त्था त॒वसे॒ अत॑व्यान् । यो अ॑स्मै सुम॒तं बाज॑सातौ स्तु॒तो जने॑ सम॒र्य॑श्च॒केत॑ ॥ १ ॥ भवेदिति ॥ १६ ॥ महि॑ । म॒हे । त॒वसे॑ । द॒घ्ये॒ । नॄन् | इन्द्रा॑य | इ॒त्था | त॒वसै । अत॑व्यान् । यः । अ॒स्मै॒ । सु॒ऽम॒तिम् 1 बाज॑ऽसातौ । स्तु॒तः 1 जने॑ । स॒ऽमूर्य॑ः । चि॒केत॑ ॥ १ ॥ [१०] वेङ्कट० [संवरणः प्राजापत्यः 1 मम मद्दतै बलाय अत्यन्तं तीक्ष्णीकरोमि कर्मणो नेतृन् ऋत्विजः इन्द्राय इत्यम्" वृद्धाय कर्म कर्तुम् अहम् लघुद्धः । यः अस्मै स्तोत्रे समाने स्तुतः सन् जनानां मध्ये मरुन्निः सङ्घागत्य सुमतिम् प्रज्ञापयति ॥ १ ॥ मुगल० बजेः पञ्चमे मण्डले तृतीयेऽनुवाके द्वादश सूकानि । तत्र 'मदि महे' इति दशचं प्रथमं सूकम् । प्रजापतिपुत्रः संवरण ऋषिः । त्रिष्टुप् छन्दः । इन्द्री देवता | कई संवरण: अतव्यान् अस्यन्तमिव दुर्बलः सन् महि महत् प्रभूतं स्तोत्रम् महे मद्दते १७३७ १९१२० ४ मा २०,३७, ५ नास्ति ल उद्यमानयोजिएपं. ८-८. व्वरीत्यस्या अ चनशम विट रूपं. 11. इद्ध सूको