पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४० ऋग्वेदे सभाष्ये [ अ ४, अ २ व २. प॒पृ॒क्षैव्य॑म् इ इ॒न्द्र॒ । त्षे॒ इति॑ । ह्रि | ओज॑ः । नृ॒म्णानि॑ । च॒ । नृतमा॑नः । अम॑र्तेः । सः । म॒ः ! एनी॑म् । व॒स॒त्रान॒ः(?)' । हुयिम् । दाः । प्र । अ॒र्यः । स्तु॒षे॒ । तु॒वि॒ऽम॒घस्य॑ । दान॑म् ॥ बेङ्कट० भीरूणां संसेव्यम् इन्द्र! त्वयि हि भोजः बलानि च विद्यन्ते । स एवं कर्मसु मर्तनशीलः अमरणधर्मा | सः एवं श्वेतां निर्मलां रयिम् अस्मभ्यं देहि हे घासयितः] स्तोतृणाम् कर्पेणा स्तौमि स्तोतॄणाम् ईश्वरः बहुधनस्य तव दानम् ॥ ६ ॥ मुद्गल० हे इन्द्र | पपृक्षैण्यम् सम्पर्काईम् ओजः बलम् त्वे हि त्वयि नद्ध त्वधीनमित्यर्थः । नृतमानः नृत्यन् नृषु उत्पन्नः अमर्तः समरणधर्मा सः त्वम् वसवानः (?) आच्छादयन् स्वसेजसा जगत् नृम्णानि जविणानि एनीम् श्वेतवर्णाम् रयिम् धनम् दाः देहि अर्थः ईश्वरस्य विमवस्य बहुधनस्य च दानम् म स्तुपे स्तौमि ॥ ६ ॥ एवा न॑ इन्द्र॒तिभि॑रव प॒ाहि गृ॑ण॒तः र्झर कारून् । उ॒त त्वच॒ दद॑तो चान॑सातौ पिनी॒ीहि मध्ञः सु॒प॑तस्य॒ चारो॑ः ॥ ७ ॥~ ए॒व । नः॒ः । इ॒न्द्र॒ । ऊ॒तिऽभि॑ः । अव | पाहि | गृण॒तः । शूर | कारून् । उ॒त । त्वच॑म् | दर्दतः । चाज॑ऽसातौ । पि॒॑ीहि । मध्वः॑ः । सु॒ऽस्यु॑तस्म । चारो॑ः ॥ ७ ॥ चेङ्कट० एवमस्मान् इन्द्र! रक्षणैः अव | रक्ष स्तुवतः शूर! स्तोतॄन् । क्षविध सङ्ग्रामे शत्रुभ्यः यात्मयां त्वचं ददतः प्रदर्शयतः मम सुद्ध सुतेन घारुणा सोमेन स्वम् पिव्रीहि धारण- कर्मा वा ददातिः, स्वचं विस इति ॥ ७ ॥ मुगल हे शूर ! इन्द्र | एवं एवम् नः अस्मान् गुणतः स्तुपतः कारून कर्तन ऋत्विज्ञसविभि रक्षणैः अब, पाहि पालय | इत अपि च वाजसातौ सद्‌मामे त्वचम् आच्छादक रूपम् ददृतः प्रयच्छतः सुपुतस्य चारो: अभिपुतस्य मनोहरस्य मध्वः सोमस्य पिप्रोहि प्रीणयात्मान उक्तलक्षणं सोमं पिबत्यर्थः ॥ ७ ॥ उ॒त त्ये मा॑ पौरुषु॒त्स्प॒स्य॑ सू॒रेस्त्र॒सद॑स्योहि॑र॒णिो ररा॑णाः । वह॑न्तु॒ मा॒ा दश॒ श्यैता॑सो अस्य गैरिति॒ितस्य॒ व्रतु॑भिनु॑ स॑धे ॥ ८ ॥ उ॒त । त्ये । मा॒ । पो॑रु॒ऽकृ॒त्स्यस्य॑ । स॒रेः । अ॒सद॑स्योः । हि॒र॒णन॑ः । ररा॑णाः । वह॑न्तु॒ । मा॒ । दश॑ । श्यैता॑सः । अ॒स्य॒ | गैरक्षितस्यै । ऋतु॑ऽभिः | जु | स॒चे ॥ ८ ॥ > अपनी मां रुकत्सपुत्रस्य सदस्योः मम साहाय्यार्थम् आगतस्य प्राशस्य युक्ता अश्या रममाणा भवन्ति । तेषाम् वहन्तु मा दश श्वेतवर्णाः ससदस्योः स्वभूताः किं साइम गैरिक्षितर सहायस्य कर्मभिः शिमं सको भवामि ॥ ८ ॥ १. 'वानों(तु. संहितापाठः) थान! इति द्र. (सु. बैव १,२७८०८ [अंशतः | वेंच). १. भारित वि. ५. नामानामह स्तोमानमी* वि. ४. नाहित मूको ५ ल १. दारएकम मूको, ७०३ममा रम० मूको,