पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४२ ऋग्वेदे सभाष्ये [ ३४ ] अजा॑तशत्रुम॒जरा स्व॑र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी॑यते । सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे॒ पुरुष्ट॒ताय॑ प्रत॒रं द॑घातन ॥ १ ॥ । अजा॑त॒ऽशत्रुभ् । अ॒जरो॑ । स्वः॑ःऽवती | अनु॑ | स्व॒धा | अग॑ता । दृश्मम् । ईयते । सु॒नोत॑न । पचि॑त । ब्रह्म॑ऽवाह्वसॆ । पुरु॒ऽस्तु॒तायै । अ॒ऽत॒रम् । द॒धा॒ात॒तु ॥ १ ॥ वेङ्कट॰ अविद्यमानशचं दर्शनीयम्, अजरा सुखवत्ती महती स्वधा हविर्लेक्षणमन्चम् अनु गच्छति । तथा सतिगुनोतन सोनम् च च पक्तव्यानि, स्तोत्रे यस्य बाइकम् तस्मै इन्द्राय पुरुष्टुताय प्रकर्षेण दत्त च कानि ॥ १ ॥ [ अ४, २, ३. मुद्रल० 'अजातशत्रुम' इति नवचै द्वितीयं सूक्तम् प्राजापत्यः संवरण ऋऋषिः । नवमी त्रिष्टुप् शिष्टा जगरयः | इन्द्रो देवता । अजातशत्रुम् अनुत्पन्नाः शातयितारों यस्य वम् दरमम् शत्रूणामुपक्षपॅयितारम् भजरा अक्षीय स्वर्वती स्वरणयती अमिता अपरिमिता स्वधा ले इविः अनु ईयते अनुप्राप्नोति। तदर्थं हे ऋत्विजः! सुनोतन अभिपुणुत घनत पुरोडाशादिकम् । कस्मै । ब्रह्मवाहसे ब्रह्मणः स्तोग्रस्य वाहकाय पुरुष्टुताय बहुभिः स्तुतायेन्द्राय प्रतरम् प्रकृष्टतरम् दद्धातन धारयत स्वस्थोचितकमे ॥ १ ॥ आ यः सोमे॑न ज॒ठर॒प्मपि॑प्र॒ताम॑न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः । यदी॑ मृ॒गाय॒ हन्त॑त्रे म॒हाष॑धः स॒हस्र॑मृ॒ष्टेषु॒शना॑ व॒धं यम॑त् ॥ २ ॥ आ । यः । सोमे॑न । ज॒ठर॑म् | अपि॑िमत | अम॑न्दत । म॒घवा॑ । मध्वः॑ः | अन्ध॑सः । यत् । इ॒म् । मृ॒गाय॑ । ह॒न्त॑वे । म॒ाऽव॑थः । स॒हस्र॑ऽसृष्टम् । ज॒शना॑ ॥ व॒धम् । यम॑त् ॥ २ ॥ वेङ्कट आ अपत्यः सोमेन उदरम्, मत आसीत् स इन्द्रो मधुसहशेन सोमेन गत् एनं मृगासुरस्य हननाय महामहरण: उशना सदसघारम्, वधम् आयुधम् इन्द्रः आपच्छत् देवि ॥ २ ॥ मुद्द्रल० यः मधवा सोमेन जठरम् स्वकीयम् आ सर्वतः अपिप्रत शत्रूयत् । मध्दः मधुररसहप अन्धसः अन्नस्य सोमस्य पानेन अमन्दत अनुष्यत् । यत् यदा ईम् अयम् मृगाय एतन्नाम- काय असुराय हन्तवे से इन्तुम् महानधः शहाबञ्जः सशना कामयमानः शनुम् सहयमृष्टिम् सङ्घस्रभृष्टिरपरिमिततेजाः लग् वधम् यत्रम् ममत् उदयच्छत् सदाऽपित असन्दुरा च ॥ २ ॥ यो अ॑स्मै॑ घृ॒स उ॒त वी॒ा य ऊध॑नि॒ सोम॑ सु॒नोति॒ सव॑ति द्यु॒म अह॑ । अपा॑प श॒क्रस्त॑त॒नुष्टंमुइति त॒नूनु॑धं म॒घवा यः इ॑वास॒खः ॥ ३ ॥ १. पारम् विएपं. २. ५. अपरि ६. ममन्दवत म्फो. ए. ३. तातो सूको. ४. इन्द्रविन्द्रायल,