पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाष्ये [ अ ४, अ २, वे ३. मेवारभते इत्याह, पुष्टेनापि न असुन्वता सङ्गतो भवति इति । हिनस्ति या अमुम् समुन्यन्तम्, हन्ति वा कम्पयिता शत्रूणां देवकामं पुनः गोमति व्रज्ञे प्रवेशयति ॥ १५ ॥ १७४४ मुगल श्रमिन्द्रः पञ्चभिवैशभिर्वा सहायैः आरभम् भारम्भं शत्रुहननाय आलम्बनम्न चष्टि, साहाय्यं नापेक्षते इत्वयंः । असुन्वता अभिपदम् अकुर्षता सह पुष्यता चम बन्ध्वादीन् अपोषयतापि न सचते न सङ्गच्छते । असुत्यन्तम् अभिषयम् अकुर्वाणम् अयष्टारम् अदुष्यन्तं च न प्राप्नोवोत्यर्थः । न केवलम् अप्राप्तिमान्नम्, किन्तु जिनाति वा जिनाति व बाधते । इत् पूरणः । इन्ति वा अमु अमुम् अयष्टारम् धुनिः कम्पक: शत्रूणाम् देवयुम् देव कामयमानं यजमानम् गोमति बजे आ भजति योजयतीत्यर्थः ॥ ५ ॥ इति चतुर्थाष्टके द्वितीयाध्याये तृतीयो वर्गः ॥ दि॒त्वच॑णः समृती चक्रमास॒जोसु॑न्तो विषु॑णः न्य॒वो दूधः । इन्द्र॒ो विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒ज्ञं न॑यति॒ दास॒मार्यैः ॥ ६ ॥ वि॒ऽत्वक्षि॑णः । सऽऋ॒तौ । च॒क्रमऽआस॒जः । अयु॑न्तः | विषु॒णः 1 सू॒न्व॒तः । वृ॒धः I इन्द्र॑ः । विश्व॑स्य । द॒द्वि॒ता । वि॒ऽभीष॑णः । यथा॒ाये॑व॒शम् । नयति॒ । दास॑म् । आर्य॑ः ॥ ६ ॥ विविधम् साधूनां तनूकरणकारी समामे आयुधस्य आसक्का खोऽयम् असुन्वतः पराङ्मुञ्जः सुन्वतः वर्धयिता इन्द्रः विश्वस्य शनोः दुमयिता भयङ्करः कसुरम् भाव्मोयामुगुणं करोति स्वामी ॥ ६ ॥ मुगल० समृतौ समामे निलक्षण: विशेषेण तनूकर्ता शत्रूणां तदर्थम् चक्रमासनः स्या सञ्जयिता असुन्वतः यजमानस्य विपुणः पराङ्मुखः सुन्वतः यजमानस्य नृपः वर्धयिता इन्द्रः विश्वस्य दमिता शिक्षयिता विभीषणः भयजनकः आर्यः स्वामी यथावशम् यथेच्छम् दाराम दासकर्मार्ग जनम् नयति व्यवशम् ॥ ६ ॥ सभो॑ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे॑ भजति सू॒नः॑नं॒ वसु॑ । दु॒र्गे च॒न भि॑यते॒ विश्व॒ आ पू॒रु जनो यो अ॑स्य॒ तवि॑ष॒मनु॑क्रुधत् ॥ ७ ॥ सम् । ई॒म् । प॒णैः । अजा॑ति॒ । भोज॑नम् । मु॒षे॑ । वि । द॒शुषे॑ । अ॒जति॒ । सु॒नर॑म् । वसु॑ । दुःऽगे । च॒न । प्रि॒य॒ते । विश्वे॑ः । आ । पुरु | जन॑ः । यः । अ॒स्य॒ | तवि॑षम् | अयु॑क्रुषत् ||७| पेटणेः सकाशाद शुन् इन्द्रः रामू अंजति बलादाइर्तुग आहस्य च दाशुषे वि भजति शोभननूयुक्तं धनाम् । किं यः जनः अस्य यह ोधयति सः विश्वः अपि न इन्द्रेण सुगं था, प्रियते, कटे थाने में प्रवेशयति इति ॥ ७ ॥ 1. भपेक्षित मुको. २. माप्ति सपं. ३. समासः मूको. "दुर्गेण भूफो. ४. मूको.