पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पघर्म मण्डलम् [३६] स आ ग॑म॒दिन्द्र॒ो यो बसू॑नां चिके॑त॒द् दातुं दाम॑नो रयी॒णाम् । धन्य॒च॒रो न च॑स॑गस्तृषा॒ाणच॑कमा॒नः पि॑चतु दु॒ग्धम॒शुम् ॥ १ ॥ सु ३६, मे १] सः । आ । ग॒म॒त् । इन्द्र॑ः । यः | वसू॑नाम् । चिकैतत् । दातु॑म् । दार्मनः । रयीणाम् । ध॒न्व॒ऽच॒रः । न । बस॑गः । सू॒प॒णः | चकमानः । पिबतु । दुग्धम् । अंशुम् ॥ १ ॥ 1 1 बेङ्कट० सः आ गच्छतु इन्दः यः पासयितृणि धनानि यजमानस्य दानुम् बुध्यते । दास्यामीति मन्यते इत्यर्थः । निरदके देशे वर्तमानः इव वसगः तृष्णायुक्तः कामयमामः पिबतु दुग्धम् सोमम् ॥१॥ मुगल० 'स था गम' इति पट्टचं चतुर्थे सूकम् । शाङ्गिरसः प्रभूवसुपिः । तृतीया जगती, शिष्टाः निष्टुभः | इन्द्रो देवता ॥ सः इन्द्रः भस्मद्यज्ञं प्रति था गमत् आगच्छतु यः देवः वसूनाम् घनानाम् वसूनि धनानि चिकेतत् जानाति दातुम् । कीदृशः । दामनः दावा रयीणाम् घनानाम् । गमने दृष्टान्तः 1 धन्वयाः न धनुषा सह सञ्चरन् धानुक इव बैसगः वननीयगमनः ( ? ) रूपाणः चकमानः कामयमानः च सन् दुग्धम् अभियुतम् अंशुम् सोमम् पिचतु ॥ १ ॥ आ ते॒ हन् हरिवः शरु शिप्रे रुहत् सोमो न पर्वतस्य पृष्ठे । अनु॑ त्वा राज॒न्नये॑तो॒ न हि॒न्वन् गीर्भिर्मदेम पुरुहूत॒ विश्वे॑ ॥ २ ॥ t था । ते॒ । हनु॒ इति॑ । इ॒रि॒ऽव॒ः । दु॒ए॒ | शित्रे॒ इति॑ | रुह॑त् 1 सोमः॑ः । न 1 पर्य॑तस्य | पृष्ठे । अनु॑ । त्वा॒ा ॥ रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गा॒ऽभिः । मदे॒म् । पु॒रु॒ऽहुतु । विश्वे॑ ॥ २ ॥ १७४९ चेत अवस्य भक्षितस्थ हमनसाधने शिप्रे हे हरिवः ! शूर !! सोमः आ रोहतु, न पर्वतस्य पृष्ठे वृथा तिष्ठतु | स्तुतिभिस्तवाम् अनु मदेम है राजन, पुरुहूत ? विश्ले बम, यथा अश्वान् युद्धे प्रेरयन् अनुमति ॥ २ ॥ मुद्गल हे हरिवः! हरिभ्यां तन्! ! इन्द्र! ते तब हनू शिप्रे संहते भा रुदत् भारोहतु (प्रामोतु सोमः पूर्वतस्य पृष्ठेन रहतू न रोहति यत्र न विठतीत्यर्य: । हे राजन् । राजमात इन्द्र! वा त्वाम् अनु स्वमा सह विश्वें सर्वे पयम् अतः न भवानिव तृणादिभिः गोर्भिः स्तुतिभिः हिन्वन् दिम्यन्तः प्रोणयन्तः सन्तः मदेरा हृयेम हे पुस्तूत ! बहुभिराहूत इन्द्र ! ॥ २ ॥ च॒क्रं न वृ॒त्तं पु॑रुहूत वैषते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः । रथादधि॑ त्या जरि॒ता संदावृध कुविन्नु स्तोपन्मघवन् पुरूवसु॑ः ॥ ३ ॥ १. नास्ति मूको. २. तु. १,५५, १ भाष्यम्. ५.५ नाति वि पं. ३. : मूको, ४. नास्ति वि