पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्म मण्डलम् 45647 १७५9 मुद्गल० हे इन्द्र | था चर्पिग्री चौः घोसवित्री स्तुतिः पृषणम् कामानां वर्षकम् त्या स्वाम् वर्धत् वर्धयतु । हे मृणा कामानां वर्षंकः त्वम् वृषभ्याम् सेवतृभ्याम् हरिभ्याम् अश्वाभ्याम् बहसे यज्ञं युझसे द्वे सुशिप्र! शोभनइनो ! घृपयतो । बर्षणकर्मवन्! बॉझन्| वज्रवन्द्रि! सः त्वम् वृषा यृपरथः च सन् नः अस्मान् भरे समामे धाः धारय ॥ ५ ॥ ३६, ६ ] यो रोहितौ वाजिनौ वाजिनी॑वान् त्रि॒भिः श॒तैः सच॑माना॒ायदि॑ष्ट । यून॒ सम॑स्मै॑ क्ष॒तयो॑ न॒मन्ता॑ ऋ॒तर॑थाय महतो दुषो॒ोया || ६ || यः । रोहि॑तौ । वा॒जिनी॑नौ॑ । य॒जिनी॑ऽयान् । त्रि॒ऽभिः । श॒तैः । सच॑मानौ । अदि॑ष्ट । यूने॑ । सम् । अ॒स्मै॒ । क्षि॒तय॑ः । नम॒न्ता॒म् । श्रुतऽर॑थाय 1 म॒रुतः ॥ दुव॒ःऽया ॥ ६ ॥ बेकूट० यः रोहितौ वाजिनी अन्नवान् त्रिभिः श्रश्त्रशतैः संयुज्यमानी युद्धे अतिदिशति शस्मै इन्द्राय यूने क्षितयः मरुतः सम् नमन्ताम् | हे मरुतः । विधुतस्थाय इन्द्राय युष्मासु परिचरणेच्छा भवत्विति ॥ ६ ॥ मुद्द्रल० इयं श्रुतरभस्य राज्ञः दानस्तुतिः । यः राजा वाजिनीवाद अश्रयान् ध्रुवरय: रोहितौ रोहितवणवाजिनीअश्वी त्रिभिः शतैः गवामुक्तसंख्याभिः सचमानी संगच्चमानी अदिष्ट अदात् | यूने सर्वत्र मिश्रयित्रे अस्मै श्रुतरथाय क्षितयः सर्वाः प्रजाः दुवोमा परिचर्यया सम् नमन्ताम् प्रणता भवन्तु | सेवन्तामित्यर्थः । हे मरुतः । इति इन्दुसहागभूतानां मरुतां सम्बोधनम् ॥ ६ ॥ इति चतुर्थाष्टके द्वितीयाध्याये सप्तमो यर्गः ॥ [ ३७ ] सं॑ भा॒नुना॑ यतते॒ सूर्य॑स्या॒जुह्वा॑नो घृ॒तपृ॑ष्ठ॒ः स्वर्थाः । तस्मा॒ अमृ॑धा उ॒पस॒ो च्यु॑च्छ्रान् य इन्द्रा॑य सुनवा॒ामेत्याह॑ ॥ १ ॥ स॒म् । भा॒नुना॑ । य॒त॒ते॒ ॥ सू॒र्य॑स्य । आ॒ऽसु॒नः । घृ॒तपृ॑ष्ठः । सु॒ऽअञ्चः । तस्मै॑ । अमु॑धाः । उ॒षस॑ः 1 वि । त॒च्छ्रान् | यः । इन्द्रा॑य । सु॒नवः॑म । इति॑ । आईं ॥ १ ॥ चेङ्कट० अग्निनः । सूर्यस्य तेजसा सङ्गच्छते आहूयमानोऽप्रिः घृतपृष्ठ ' स्वचनः । 'वैश्वानरो यतते सूर्येण (१,९८, १ ) इत्युक्तम् । एतस्मिन् काल उपसि यः इन्द्राम सोमवा इत्ति वदति तस्मै अमृधाः उपसः व्युच्छन्तु । या न हिंसन्ति ता अमृधा इति ॥ १ ॥ मुगल० से भानुना' इति पञ्चमं सुषिः । विष्टुप् छन्दः । इन्द्रो देवता १. नाहि मुफो. २. सोम मूक. ३. हुनामि ल इनवानि छ प्रस्ताव- ४. नास्ति वि. P