पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ मे ४ ] पडर्म मण्डलम् उ॒तो नो॑ अ॒स्य च॒स्य॑ चि॒द्दध॑स्य॒ तव॑ घृ॒त्रहन् । अ॒स्मभ्यै तुम्णमा भैरा॒स्मभ्यै नृमणस्यसे ॥ ४ ॥ उ॒तो इति॑ । नः॒ः । अ॒स्य । कस्यै | चि॒त् दक्षैस्प | सबै | वृ॒त्रऽहुन् । अ॒स्मभ्य॑न् । नृ॒म्णम् । आ । भ॒र॒ | अ॒स्मभ्य॑म् । नृ॒ऽम॒न॒स्य॒ते॒ ॥ ४ ॥ I ० अपि अस्मभ्य हे पृथइन् ! सद् अस्य पत्य चितू यलस्प प्रयच्छ, पलं प्रयच्छेस्वर्थः । किञ्च अस्मभ्यम् धनम् आ हर इति । अस्मभ्यम् धनप्रदानम् इच्छसि ॥ ४ ॥ मुद्गल० रातो पिच हे वृत्रइन् ! इन्द ! नः अस्मभ्यम् कस्य चित् अनिर्देश्यस्य दक्षस्य मवृद्धरूप अस्य तब स्वभूतेभ्यः अरमभ्यम् नृम्णम् धनम् आ भर बाहर है इन्द्र ! यतस्त्वम् अस्मभ्यम् इमणरयते सेचनमिच्छसि ॥ ४ ॥ नू त आ॒भर॒ग॒भिष्टि॑भि॒स्तव॒ शर्म॑ञ्छतकतो । इन्द्र॒ स्याम॑ सुगोपाः र॒ स्याम॑ सुग॒ोपाः ॥ ५ ॥ 1 नु । ते । आ॒भिः । अ॒भिष्टि॑ऽभिः । त । शर्म॑न् । शतक॒तो इति॑ शतकतो । इन्द्र॑ । स्याम॑ 1 सु॒ऽशो॒गो॒पाः ॥ शूर॑ । स्याम॑ । सु॒ऽशो॒पाः ॥ ५ ॥ पेङ्कट० सिमम् तम अभीटाभिः अभिः स्तुतिभिः त्वदीपसुप्रै व्या शतनो इन्द्र । शोभनगोपना! हे शूर | स्याम सुगोपाः ॥ ५॥ quely मुगल दे शतक्रतो | इन्द्र ! तेराव आभिः अभिष्टिभिः अभिगमनैः नु क्षिप्रं समृद्धा भवैमेति शेषः । हे इन्द्र ! तब शर्मन शर्मेणि मुझे सति सुगोपाः स्याम भवेम | हे शूर | राय शर्माणि सगोराः शोभनरक्षणाः स्याम भवेम | पुनरुक्तिरादरा ॥ ५ ॥ इति चतुर्थाष्टके द्वितीयाध्याये नमो वर्गः ॥ [३९] यदिन्द्र चित्र मेहनास्ति॒ि त्वादा॑तमद्रिवः । राय॒स्तन्न विवस उभयाहस्त्या भैर ॥ १ ॥ यत् ॥ इ॒न्द्र । चि॒त्र॒ । मे॒हना॑ । अ॒स्त । स्त्राऽदा॑तम् । अ॒द्वि॒ऽयः॒ः | राधः॑ः । तत् । नः॒ः । वि॒द॒वस॒ो इति॑ विदवसो | उ॒भया॒ास्ति । आ ॥ भुर् ॥ १ ॥ पेरूट० यास्क:- 'यतै इन्द्र! चायनीय महनीये धनमस्ति 13. नाहित मूको. २. स्वं धन वि पं. यन्म इह नास्ति इति वा श्रीणि मध्यमानि ३. "दिश्यस्य मूको.