पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेदे सभाप्ये [ ४० ] ' आ य॒ह्याद्र॑भिः स॒तं सोमै॑ सोमपते पित्र | चूप॑निन्द्र॒ वप॑भिर्वृत्रहन्तम ॥ १ ॥ आ । वा॒हि॒ि । अवि॑ऽभिः । सु॒तम् । सोम॑म् | सोम॒ऽप॒ते॒ | पि॒य घृ॒पैन् । इ॒न्द्र 1 चूप॑ऽभिः ॥ वृ॒त्र॒द॒न्ऽत॒म् ॥ < घेङ्कट० हे टप | इन्द्र | आगच्छ । आगत्य च प्रायभिः सुतम् सोमम् सोमस्य पते ! भित्र मरुति सह अतिशयेन वृत्रस्य हुन्तः ! ॥ १ ॥ १७५८ [ अ४, १२, ११. मुगल आ पाह्यविभिः' इति नवर्चममं सूकम् । मनिर्ऋषिः । आचास्तिस्त्र उणि पश्चमी नयन्यो अनुष्टुभो । सिटाः सः विष्टुभः | पहाचा भत्रिदेवताका पञ्चमो सूर्यदेवत्या, शिष्टा ऐन्द्यः ॥ हे इन्द्र | 'आ याहि अस्मद्यशमागच्छ भागरम च हे सोमफ्ते सोमस्वामिन् इन्द्र | अद्रिभि माभिः सुतम् अभियुतम् सोमन् पिव| हे पन्फति! बृनहन्तम | अतिवायेन शत्रूण हन्तृतम ! धूपभिः वर्षकैमरुद्भिः सह आयादि पित्र च ॥ १ ॥ घृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ा सोमो॑ अ॒यं सु॒तः । घृ॒प॑न्निन्द्र॒ घृ॒प॑भिर्वृत्रहन्तम ॥.२ ॥ ? " घृषौ । आव १ वृपो । मर्दः । वृर्पा । सोम॑. ॥ अथम । सुतः । वृष॑न् । इन्द्व | वृष॑ऽभिः | वृत्र॒हुन्ऽतम् ॥ २ ॥ बेट० निगद्व्याख्याता ॥ २ ॥ मुगल० मावा अभिपतसाधन पापाण: वृषा वर्षक: फलस्य मदः सोमपानेन जनितः वृषा वर्षकः अयं सुतः अभिपुतः सोमः वृषा है घुग्रहन्तम! इन्द्र सोमम्वृभिः सह पिच ॥ २ ॥ 1 घृ॒षः॑ त्वा॒ वृष॑णं हु॒षे॒ वजि॑ञ्चि॒त्रामि॑रू॒तिभि॑ः । वृष॑निन्द्र॒ वृष॑भिर्वृत्रहन्तम ॥ ३ ॥ J वृषा॑ । त्वा॒ा । वृष॑णम् । ए॒वे । ववि॑त् । चि॒ित्राभिः क॒तिऽभिः । वृष॑न् । हुन् । इ॒ष॑ऽणिः [वृत्रहन्ऽत॒म् ॥३॥ 1 बेट० द्वयोरेकं क्रियापदम् हुबे इति । देतो तृतीया प्रतिभिः इति ॥ ३ ॥ मुगल हे वचिन् ! बञ्चवन्' इन्द्र | पृषा सोमरसस्य सेवाहम् भूषणम् वा स्वाम् हुये आह्वयामि । किमर्थन् । चिनाभि चायनीयाभिः ऊतिमि रक्षाभि निमित्तभूवाभिः । 'शिष्टं गतम् ॥ ३ ॥ ऋजीषी य॒न्त्री वृ॑ष॒भस्तु॑रापाट्छ॒ष्मी राजा॑ वृ॒त्र॒हा सो॑म॒पावा॑ । यु॒क्त्वा हरि॑भ्य॒मुप॑ यासद॒र्वाङ् माध्यदिने॒ सव॑ने मत्स॒दिन्द्र॑म् ॥ ४ ॥ ऋजीष | वज्री । वृष॒भः । त॒राषट् । शु॒ष्मी | राजा॑ | वृ॒त्र॒हा | सोम॒ऽपावः॑ । | यु॒क्त्वा । इरि॑ऽभ्याम् । उप॑ । य॒स॒त् । अ॒र्वाङ् । माध्य॑दिने । सर्व॑ने॑ । म॒त्स॒त् । इन्द्र॑ः ॥ ४ ॥ १. मूको. २-२, नाशि मूको