पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६० ऋग्वेदै रागाम्मे [ अ अ व १२. कृष्णाऽविरभवत् । तस्मै देवाः प्रायश्चितिमष्छन् । तस्प यत् प्रथमं समोऽ यद् द्वितीय सा प्रत्युनी। यत् तृतीयें सा मलक्षी। यध्यस्थात् अपाकृन्तन्त्साऽविषेशा समभवत् " (तै २, १, २, २) इवि माझणम् ॥ ६ ॥ मुद्गल० अभ अप जगन्मौनम्वरम् स्वतः ममुरस्य यतु याः मायाः सन्ति । कोदृश्य साः ॥ दिवः द्योतमामाद् आदित्यात् अवः अवस्थाद, वर्तमानाः सानासामध्यदिति भावः । हे इन्द्र! चाः सर्वाः अवादन अयईसि अथ परोक्षवादः । समसा भन्धकारण अपनतॆन अपराधकर्मणा गूळ्हम् सूर्यम् | अन्धकारस्यावरणवाद्यवत्यम् । तथाविधम् तुरायेण ब्रह्मणा 'माग्यो मला' (५,४०,८ ) इयमेन अनि अपिन्दत् सम्मषान् मावरणापागोपाय निरादरण सूर्यमिति | पूर्वमन्त्रापेक्षया अस्य हरीयत्वम् ॥ ६ ॥ मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रुग्यो भि॒षस॒ा नि गा॑रीत् ॥ त्वं मि॒त्रो अ॑सि स॒त्परा॑धा॒ास्तो॑ मे॒हाच॑ते॒ वरु॑ण॒श्च॒ राजा॑ ॥ ७ ॥ t मा 1 माम् । इ॒नम् । तरे॑ । सन्त॑म् । अन्ने । हर॒स्या । इ॒ग्धः । भि॒यसः॑ । नि । गा॒ारीत् । त्वम् । मि॒त्रः । अ॒सि॒ । स॒त्य॑ऽरोधाः | तौ । मा | इ॒ह । अवत॒म् | वरु॑णः | च॒ | राजा॑ ॥ ७ ॥ 1 घेङ्कट अभिसूर्यो यथोक्षचन्हे अने! तब आश्रमभूतं तमू इमम् माम मनुष्यैः भयेन मुग्धः निन्दितोऽसुरः णनेच्छया मा नि गिरतु । त्वम् मम मित्रः भवसि | सत्यधनस्त्वं च सन्धनानां स्वामी वरुणः च राजा माम् इह रक्षतम् ॥ ॥ मुद्रल० इदं सूर्यवाफ्यम् । हे अत्रे | माम् इमम् ईडगवस्थम् तव सन्तम् तस्वमृतम् माम् इरस्या असेच्छया द्रुग्धः द्रोग्धासुरः भियता भयजनकेन तमसा मा नि गारोद मागितु किश्च दे मित्र ! त्वम् मिशः असि प्रमीतेः सकाशाद नाता भवसि | सत्यराधाः सत्यधन तौ राजा चहणः स्वं च युवाम् मा माम इह अवतम् रक्षतम् ॥ ७॥ ग्राण ब्र॒ह्मा यु॑युजानः स॑प॒र्यन् कीरिणो दे॒वान् नम॑सोप॒शिक्ष॑न् । अनि॒ः स॒र्य॑स्य दि॒वि चक्षुराघा॒ात् स्व॑मा॑न॒ोरप॑ मा॒या अ॑धु॒क्षत् ॥ ८ ॥ प्राण॑ः । ब्र॒ह्मा । यु॒युजा॒नः । स॒प॒र्य॑न् । क॒रिणा॑ | दे॒वान् | नम॑सा । उ॒प॒ऽशिक्षैन् । अत्रे॑ । सू॒र्य॑स्य । दि॒वि । चक्षु॑ः । था। अ॒धात् । स्व॑ःऽमानोः । अप॑ | मा॒यः । अ॒प॒क्षत् ॥८॥ वेङ्कट 'तुरीयेण ब्रह्मणा' (५,४०,६) इस्युक्तोऽर्थः स्पष्टमुच्यते । सोमाभिपदार्थम् प्रावणः युआनः अत्रिः देवान् पूजयन् वेद्यां विक्षिसेनानेन देवान् उपसाधयन् अभिः सूर्यस्य दिवि तेजः कृतवान् | सया स्वर्भानोः मायाः च तमोरूपाः अप अगृहत् ॥ ८॥ १. मास्तिलपं. २. दस्तात्'ल. ३.३. 'विर्निशादमन मूको. निवारणम् भूको. ५. नास्ति मूको. ६. तुर्येण मूको, ७. उद्युक्ती मूको. ८. गुन् मूको. {