पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४०, मं ९ ] पश्चर्म मण्डलम् १७६१ मुद्गल० ब्रह्मा ब्राह्मणः अनिः मागू इहावतमित्युपशिक्षन् ग्राव्णः अभिषवसाधगान् युयुआनः युक्षन् इन्दार्थ सोममभिपुण्वन्नित्यर्थः । तथा कीरिणा स्तोत्रेण देवान् सपर्यन् पूजयन् नमसा उक्कैः साधनैः सूर्यस्य सर्वप्रेरकस्य चक्षुः सर्वस्य व्यापकं मण्डलम् दिवि अन्तरिक्षे या अघाद् । निस्तमस्कं कृतयानित्यर्थः । तदैव स्पष्टयति । स्वर्भानोः एतनामकस्यासुरस्य मायाः तुरीयेण ब्रह्मणा क्षतिसहाय इन्द्रः अप अनुक्षत् अपजुगोप न्यवारयदित्यर्थः ॥ ८॥ य॑ चै सूर्य॒ स्व॑र्भानु॒स्तम॒सायि॑घ्यदासुरः । अत्र॑प॒स्तमन्व॑विन्दन् न॒हान्ये अश॑क्नुवन् ॥९॥ यग् । वै । सूर्य॑म् । स्त्र॑ऽभानुः । तम॑सा । अवि॑ध्यत् । आ॒स॒रः । अत्र॑यः । तम् । अनु॑ । अ॒वि॑न्न् । न॒हि॑ि । अ॒न्मे । अश॑क्नुवन् ॥ ९ ॥ बेङ्कट० स्वर्भानुना तमसा विदम् सूर्यम् तमसोऽपनयनाय अनयः तम् अनु अविन्दन्, न अन्ये स शक्ता आसन् । 'स्वर्भानुरासुर आदित्यं तमसाऽविष्यत् । तद् देवाश्चर्षयश्चाभिपज्यन् | तेऽत्रिमनुदन् ऋषे ॥ त्वमिदमपजहोति । तथेति । तदभिरपाइन्” ( जैमि १,८० ) | वैश्वदेवान्येकावृश पराण्यतः ॥९॥ मुगल अतिं सामर्थ्यमनुवदति | यम् सूर्यम् आसुरः स्वर्भानुः तमसा अविध्यत् भावृणोत् वै खलु, अनयः तम् सूर्य॑म् अनु अविन्दन् । इन्दार्थ सोमयागदेवतास्तुविनमस्कारैरनुक्रमेणेपदीषद, नमोऽवरुभ्यत इत्यर्थः । अन्ये नहिं अशक्नुवन् म हव्धवन्तः खलु ॥ ९ ॥ इति चतुर्थांएके द्वितीयाध्याये द्वादशो चर्गः ॥ [ ४१ ] || को नु चौ मित्रावरुणाघृतायन् दि॒वो वा॑ म॒हः पार्थि॑वस्य वा दे | ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी॑था॑ नो॒ यज्ञाय॒ते वा॑ पशु॒पो न वाजा॑न् । कः । नु । वा॒ाम् । मि॒त्रायठौ । एतयन् । दि॒वः । वा | म॒हः | पार्थि॑वस्य । वा॒ा | दे' । ऋ॒तस्य॑ | वा॒ा । सद॑सि । त्रासी॑ाग | नः॑ः । य॒ज्ञऽय॒ते । पशु॒ऽसः । न | वाजा॑न् ॥ १ ॥ चेङ्कट० कः भु मनुष्यो दे मित्रावरुणी । वाम् यज्ञं फर्तुमिच्छन् " भवति, पार्थिवस्य मा एकस्यौपयाद्रिदानामत वर्तमानान् सेन* मीढी या अरमान् रक्षतम् | यश मिच्छतेचा मझम् सन्नानि प्रयच्छतम् यथा मायः पशु सीदतीति पशुपः कार्योः ॥ महणे धुलोकस्य दृष्टयादिकाम दानाय सो पुर्वार्दा सत्यस्य रथाने की दिल्ये पोडोसयो यति- मुख० 'को नु याम्' इति विशा नवर्ग सूकम् | भीमःःः जगत्मौ विश्येकपदा विशद् शिष्टाः त्रिष्टुभः। विश्वे देश देवताः । २. देवामिर स्पं देवाश्वामिष्यज्यन्तेत्रिम दि. ५. निहाय मूको. ६. करबो को. १. नास्ति लपं. ४. रेसानुपा ल हर्पः रवि', ८. नास्ति मूको. ऋ- २२० २. महसही दि श्रीपे