पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाग्वेदे सभाप्ये [ अ स २, व १४. रश्मिभिः न शृणीते नगरणं करते, न मुध्यतीत्यर्थः । किन्तु शोबिध्देशः प्रदीप्तरक्ष्मिः सन्, वना बनानि नि रिणाति हिनस्ति, दहतीत्यर्थः ॥ १० ॥ इति चतुर्थाष्टके द्वितीयाध्यामे धतुर्दशो वर्गः ॥ २०६६ क॒था म॒हे रु॒द्रया॑य ब्रवाम॒ ऋद् रायै चि॑वि॒तुषे॒ भगा॑य | आप॒ ओष॑धी॑रु॒त नो॑ऽवन्तु॒ द्यौर्घन नि॒रय वृक्षकैशाः ॥ ११ ॥ क॒था | म॒हे | रु॒द्रिया॑य | ब्र॒वा॒ाग 1 कत् | राये | चतुपै| भगोय । आप॑ः । ओष॑धीः । उ॒त । नः॒ः । अव॒न्तु | थोः | व | पि॒रयैः | वृक्षऽकैशाः ॥ ११ ॥ बेङ्कट० कथं महते रुद्रपुत्राय मरुद्गणाय धूमः । कथं बा' स्तोत्रं स्तोतॄणां सोनं धनाय जानते भगाय धूमः | अपि च अस्मान् आपः शोषधयथ रक्षन्तु तथा यौः यनानि शिलोबयाथ वृक्षकेशाः ॥ ११ ॥ मुद्गल० चगम् अत्रयः यथा केन प्रकारेण मद्दे मध्ये रुद्रियाय पुत्राय मरुद्रणाय अवाम स्तोः । कत् किन्च खोयम् राये धनलाभाय चिविनुषे सबै जानते भगाय देवाय प्रवास उत अपि च आपः भग्देवताः ओषधीः ओषधयः चौः सुदेवढा वना बनानि गिरयः वृक्षकेशाः वृक्षा एच केशस्थानीया येषां से, उक्ता देवताः नः शश्मान् भवन्तु रक्षन्तु ॥ ११ ॥ शृ॒णोतु॑ न ऊ॒र्जा पति॒र्गत स नम॒स्तरी॑याँ इपि॒रः परि॑ज्मा | शृ॒ण्वन्त्वापूः पुरो॒ न शु॒भ्रः परि॒ स्रुचो॑ चबृह॒ाणस्याद्रे॑ ॥ १२ ॥ शृ॒णोतु॑ । नः॒ः । ऊ॒र्जाम् । पति॑ः । गिरैः | सः | नर्भः | तरी॑यान् ! इ॒वि॒रः । परि॑ज्मा । शृ॒ण्वन्तु॑ । आप॑ः । पुरैः । न । शु॒भ्राः । परि॑ । सुच॑ः । ब्र॒ह्मणस्यै | अद्वैः ॥ १२ ॥ । चेङ्कट० शृणोत अस्माकं स्तुतीः भन्ज्ञानाम् पतिः यापुः । सः वायुः नभसः ऋतिशमेन तरिता गममशीलः परिवो गन्ता तथा आपः मृण्वन्तु सौधमय्यः पुरः इब 'शोभनाः । लस्वि शरीरवचनो वा पुशब्दः | वा इमाः सवन्त्य आपः परिवो भवन्ति वर्धमानस्य मेघस्य ॥ १२ ॥ मुगल० नः अस्माकम् गिरः स्तुतीः शृणोतु। कः । ऊर्जाम् चलानाम् पतिः वायुः | सः नमः नभसि चारी तरीयान् सरितमः इविरः गमनशीलः परिज्या परितो गन्ता । किञ्च आगः शृण्वन्ना गिरः | कोरइयस्ताः | पुनः पुराणीव शुभ्राः दीसाः, यबृद्दाणस्म वर्धमानस्य अद्वेः मेघल्य परि परिवा सुच: सरणशीयाः ॥ १२ ॥ वि॒दा चि॒न्नु म॑हान्तो॒ ये च॒ ए॒वा अम दस्मा॒ वार्य॒ दधा॑नाः । वय॑श्च॒न सु॒म् आच॑ यन्ति हुमा मर्त॒मनु॑यतं वधस्त्रैः ॥ १३ ॥ I 1. वः वि. २. सौधर्मर्यः मूको; सौभयौंः ल प्रस्ताबः ३-३. योगनोति मुफ़ो, ४. पर* भूको.