पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६८ भरदे सभाध्ये [४,३२, द ॥ मुद्गल० जरिमा स्तुतिः मे मदीया देवदेव भूमो नि धामि निधोयते स्थाप्यते क्रिय इत्यर्थः । याच शाळा शक्का सती पायुभिः रक्षणैः स्त्री सदुपद्रवदारविग्री भवति । र चायें। माता सर्वस्य निर्माग्री गद्दाँ मती पूज्या रखा सारभूता भूमिः व सिद्ध सेवा ना अस्माकं स्तुतिम् | तैः सूरिभि मेधाविभिः श्रोतृभिर्निर्मित: yfreeiitसेत्यर्थः हरता स्मद्नुकूलता अनिः कल्याणदाना भवतु ॥ १५ ॥ इति पटके द्वितीयाध्याये पञ्चदशो यः ॥ क॒था ददा॑शेम॒ नम॑सा सु॒दान॑ने॒व॒या म॒रुतो अच्छतो॑क्तौ प्रथ॑वसो म॒रुतो अच्छौक्तौ । मा नोऽहिर्बुध्न्यो॑ रू॒पे वा॑द॒स्माकं॑ भू॒दुषमाति॒वनि॑ः ॥ १६ ॥ प्र॒षा । द॒ारोम॒ ॥ नम॑सा । सु॒ऽदान॑न् । एष॒डया । म॒रुत॑ः। अच्छेऽउक्तौ । प्रऽश्र॑वसः॥ म॒हूर्तः। अच्छेऽउक्तौ मा । नः॒ः । अहि॑ः । वृ॒न्य॑ः । द्वि॒पे । धात् । अ॒स्माक॑म् । भू॒त् । उ॒पमा॒ाति॒ऽवने॑ः ॥ १६॥ घेवट कथं निधीमहि नमस्कारेण शोभनदानान् एवंगच्छतः मरुतः मशस्वकीर्तने यो सत्याम् कथम् इमेऽस्मत्स्तोत्रम् उपगच्छन्ति इत्यर्थः । दाशिनकमो निधाने पर्यवस्यति मा मान अहिर्बुध्न्यः हिंसातु । किन्तु अस्माकम् भवतु उपस्तुतेः' सम्भका ॥ १६ ॥ मुद्गल० वयम् कथा केन प्रकारेण दाशेम परिचरेम नमसा स्तोत्रेण सुदानून् शोभनदानान् मरुतः । एवया एवं क्रियमाणप्रकारेण अच्छोकी वाभिमुख्थेन पचने निमित्रे सति सानू मस्तः कथं परि धरेम पां दुराराध्यत्वादिति भावः । प्रतवसः प्रकृष्टानस्य मम स्तोत मरुतः कथा वाशेम | पुनरुकिराइरार्या बहिर्बुध्मः नः अस्मान् रिये हिंसकाय मा धात् मा स्थापयतु । स देयः अस्माकम् भूत, भवतु उपमातिवनिः शत्रूणां हन्ता ॥ १६ ॥ इति॑ चि॒न्नु प्र॒जायै॑ पा॒मत्यै॒ देवा॑सो वन॑ते॒ मर्त्यो व॒ आ दे॑वासो बनते॒ मर्त्यो चः | अत्रा॑शि॒वा॑ त॒न्वो॑ धा॒ासिम॒स्या ज॒रां चि॑न्मे नितिर्जग्रसीत ॥ १७ ॥ इति॑ । चि॒त् । नः॑ । प्र॒ऽजायै॑ । प॒शु॒ऽमत्यै॑ देवा॑सः । बन॑ते । मत्यै॑ः वः॒ः॥ आ॥ दे॒वासः । वनते । मर्त्यः। यः॒ः । अन्न॑ 1 शि॒वाम् । त॒न्वः॑ः । ध॒ासिम् । अ॒स्पाः । ज॒तम् । चि॒ित् । मे 1 निःऽर्ऋतिः। ज॒ग्रसीत॒ ॥१७॥ चेङ्कट हे देवाः' 1 इत्यं युष्मान् भाभिनुश्यन भजते मर्यः पशुयुक्तायै प्रजायै रक्षार्थम् । भजने अत्रेः अस्य शरीरस्य जराम् देवी निर्भतिः णास्येन असताम्, "या अध्याः अजरें शिवम् भन्ने भवति ॥ १७ ॥ मुद्गल० हे देवाराः । देवाः1 का युष्मात् इवि चिव इत्थमेत्र नु क्षिम प्रजायै पशुम पशुसहि- सायापस्याय नमते मजते भर्त्य. यजमानः | श्री देवासः इति पुन अस्मिज्ञे 3. वस्तुतेः मूको; स्वतुतेः प्रस्तावः २. नारित वि रूपं. वि राज्यन्नि रूपं. ५.५ भास्य जरम् वि; वास्या जरम् ल. २. नास्ति को. ४४. राज