पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४१, मे १८ 1 पञ्चर्म मण्डलम् १७६९ शिर्वा धासिम् अन्नम् मे मम अस्याः तन्वः देवैरनुपुत्र करोतु नितिः देवता, जराम् चित् जमसीत असतु ॥ १७ ॥ तां वो॑ दे॒वाः सुम॒तिमू॒र्जय॑न्ती॒मिप॑मश्याम वसत्रूः शस॒ा गोः । सा नः॑ सु॒दानु॑मृ॒ळय॑न्ती दे॒वी प्रति॒ द्रव॑न्ती सुवि॒ताय॑ ग॒म्याः ॥ १८ ॥ ताग् । च॒ः ॥ दे॒वाः । सु॒ऽम॒तिम् । ऊ॒र्जय॑न्तम् । इष॑म् अ॒श्म॒ | व॒स॒वः॑ः । शसः॑ 1 गोः। सा । नः॒ 1 सु॒ऽदानु॑ः । मृ॒य्य॑न्ती 1 दे॒वी । प्रति॑ । व॑न्तं॑ सु॒वि॒ताय॑ । ग॒म्प॒ाः ॥ १८ ॥ घेकुट० हे देवाः! बसवः ! युप्माकम् ताम् सुमतिम् स्तोतृणाम् अन्नं कुर्वाण स्त्रोतृभिरिमाणां मानुयाम स्तुतित्राचः दासने या सुमतिरस्मान् शोभनदाना सुखपती स्तोत् प्रति गन्ती अभ्युदयार्थम् २ अभिगच्छतु ॥ १८३१ मुगल० हे देवा: है यसवः] वासयितारः! यः युष्माकं स्वभूताम् ताम् असिनाम् सुमतिम्, शोभन मननसाधनभूताम् | ऊर्जयन्तीम् पलकरीम् इपम् । क्षोरदध्मादिलक्षणम् शसा स्तुत्या गोः गोः सकाशात् अश्याम प्राप्नुयाम सा देवी नः अस्मान् सुविताय सुखाय प्रति गम्याः गम्याद | देवता विशेष्यते । सुदानुः शोभनदाना सृळयन्ती सुखयन्ती | द्रवन्ती अश्मभिमुखं छन् ॥ १८ ॥ अ॒भि न॒ इनः॑ यु॒थस्प॑ मा॒प्ता स्मन्त॒दीभि॑रु॒र्वशी वा शृ॒णातु । उशींचा बृहदा गृ॑णा॒नाना प्र॑मृ॒थस्स॒योः ॥ १९ ॥ अ॒भि । नः॒ । इ । यु॒थय॑ । मा॒ता । स्मत् 1 न॒दीभि॑ः । उ॒र्वश 1 वा । गुणातु 1 इ॒र्य॑शी॑ । वा । बृ॒ह॒ऽदि॒वा । गृ॒णना 1 अ॒भि॒ऽना 1 प्र॒ऽम॒षस्य॑ । आ॒योः ॥ १९ ॥ घेङ्कट० प्रजापखादीनां सदस्य माता भूमिः नीभिः सहास्मान् स्तुवतः प्रशस्तम् अभि गृणातु एवम् अशी चाप्सरा कि उर्वशी बृद्दिवा चाप्सराः स्तोत्रं भरमाणस्य मम मनुष्यस्य अभिगृणातु स्वतेजसा जगदभिच्छादयन्ती स्तूयमाना मयेति ॥ १९ ॥ मुद्गल० व्यभि गुणा ना भस्मान् इळा भूमिः यूथस्य गोसस्य माना निर्माग्री अथवा उर्वशी माध्यमिका चाकू नदीभिः गादिभिः सह रसत, प्राशस्त्यै गृणातु | वा अमदा उर्वशी बृदि प्रभूतदीप्तिः गृणाना शब्दयन्वी भस्मदीयं कर्म प्रशंसन्दी अभ्यूर्वाना बाच्छादयन्ती कम् । आगो भायुं मनुष्यं यजमानम् केन। प्रमुथस्य शेजस् ॥ १९ ॥ सिपेक्तु न ऊर्ज॒व्य॑स्य पुष्टेः ॥ २० ॥ सिस॑क्तु । नुः । क॒र्जय॑स्य । पुष्टेः ॥ २० ॥ -२२१ १.बष्ट मूको. २. नारियल पे; "पामः जि. ३.३. "मार्च तो.