पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर्म मण्डलम् १७७३ चेङ्कट० जप स्तुहिं सुख्यं रवानां धातारम् बृहस्पतिम् मदातारम् धनानाम् यः शस्त्रैः गते स्त्रोः स्तुवते च अतिशयेन से भाग्यन् बहुधनः आगच्छति अत्यन्तमायन्तमिति ॥ ७ ॥ ४२, ८ ] मं ! मुद्गल हे अन्तरात्मन् ! रवम् प्रथमम् मुख्यम् रखधेयम् रमणीयधनदातारम् धनानाम् हविर्ल- क्षणानाम् सनितारम् सम्भकारम् बृहस्पतिम् वृहतो मन्त्रस्य स्वामिमं देवम् उपतु यः देवः शंसते शस्त्रैः खयते सामभिर्यजमानाय संभवः सुखस्य भावपितृवमो भवति, यश्च हुवानम् थाहयन्तं यजमानम् पुरुषः प्रभूतधतः सन् आगमत, आगच्छति तम् उपस्तुहि ॥ ७ ॥ तयो॒तिभि॒ः सच॑माना॒ा अरि॑ष्ट॒ा बृह॑स्पते म॒घवा॑नः सु॒वीरा॑ः । ये अ॑श्व॒दा उ॒त्त वा सन्त गोदा ये ब॑ष॒दाः सु॒मग॒ास्तेषु॒ राय॑ः ॥ ८ ॥ तव॑ । उ॒तिऽभि॑िः । सच॑मानाः । अरि॑ष्टाः | बृह॑स्पते । म॒घवा॑नः । सु॒वीः । पे । अ॒श्व॒ज्दाः । उ॒त । वा॒ा । सन्ति | गृ॒ोऽदाः | ये | ब॒स्त्र॒दाः ॥ सुभगोः । तेपुं | रापेः ॥ ८ ॥ 1 वेङ्कट तव रक्षण सङ्गमाना: अरिष्टाः भवन्ति हे बृहस्पते | धनवन्तः सुपुत्राध | ये जनाः याचितृभ्यो विद्यन्ते अश्वानां दातारः अपि वा विद्यन्ते गद्र दातार ये च बस्नदाः, तेषु त्वया श्रीयमाणेषु कल्याणा भवन्ति रायः ॥ ८॥ मुझल० है बृहस्पते । सव ऊतिभिः रक्षाभिः सनमानाः सदच्छमानाः अरिष्टाः आईसिताः मधवानः धनयन्तः सुदीराः शोभनपुत्राथ भवन्ति । ये श्वद्नुगृहीताः अधदाः बहूनामधाम दातारः सन्ति, उत वा अथवा गोदाः सन्ति, ये च बस्नदाः सुसगाः शोभनघनाः सन्ति तेषु सर्वेपु रायः भनानि सम्भवन्त्विति शेषः ॥ ८ ॥ वि॒त॒र्माणि॑ कृणु॒हि वि॒त्तमे॑प॒ ये भुञ्जते॒ अष॑णन्तो न उ॒क्थैः । अप॑वतान् प्रस॒वे घृधा॒नान् ब्र॑ह्म॒द्वष॒ सूर्य॑द् यावयस्य ॥ ९ ॥ वि॒ऽस॒र्माण॑म् । कृ॒णु॒हि॒ि । चि॒त्तम् । ए॒वाम् । । भु॒ञ्जते॑ । अपृ॒णन्तः । नः॒ः । उ॒क्थैः । अपेऽव्रतान् । स॒ऽसले । व॒वृधानान् । ब्र॒ह्म॒ऽद्विष॑ः । सुर्या॑त् । यत्र॒यस्य॒ ॥ ९ ॥ येङ्कट विसरणशीलं विनश्यमानं कुरु एपाम् धनम्, ये स्वयमेव भुजते अस्मभ्यम् अयच्छन्तः एतैः प्रयुज्यमानैः उदयैः | कापगतकर्मणः सर्वदा स्त्रनिर्गम एव वर्धमानान् ब्रह्मादिषः सूर्यात् पृथक् कुरु मरिय ॥ ९ ॥ मुद्रल० एवम् बक्ष्यमाणानाम् विशम् धनम् विसर्माणम् विसरणशीलम् ऋणुहि पुरु ह्मणस्पते! मे भुमते अमृणन्तः अप्रयच्छन्तः कैम्पः | उक्थैः स्तुतिप्रतिपाइकैः सवैशिद्येभ्यः नः अस्मभ्यम् । तान् अग्रतान् भगवकर्मणः प्रसवे अपमिति मनुष्यलोके महधानान् वर्धमानान् अादिषः ब्राह्मणद्वेष्टन् सूर्योत यवमस्व पृथक् कुरु | भन्दकारे स्थापचेत्पर्धः ॥ ९ ॥ १. यजमानाः त्रि. ३. अज्ञानु वि. ३.पं. मास्ति विषार