पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रमण्डलम् सू ४२, मे १३ ] दभू॑नसः । अ॒पस॑ः । ये । सु॒हस्तः । वृष्ण॑ः । पत्नी॑ः । नृ॒च॑ः । वि॒भ्व॒ऽन॒ष्टाः । सर॑वती । बृह॒तुऽदि॒वा । उ॒त । रा॒का | द॒शस्यन् । अ॒रि॒वस्य॒न्तु॒ । शु॒नाः ॥ १२ ॥ वेङ्कट० दममनसः ब्यापनशीखा। ये कल्याणहस्ताः, याथ पर्जन्यस्य परम्यः नमः महवामवि तनूकर्ज्य:, तथा सरस्वती बृहदिवा च अप्सराः, तथा राका, चाः सर्वो. प्रयच्छन्त्यः धनम् अस्माकम्, अपि धनं दातुम् इच्छन्तु शोभमानाः ॥ १२ ॥ मुद्गल० भन लिङ्गोक्तदेवताः । दमूनसः दान्तमनसः अपसः रथगवादिशोभनफर्मवन्तः छत एव सुहस्ताः कुशलइस्ताः मे सन्ति से ऋभवः, वृष्णः वर्षकत्व इन्द्रस्य पनीः पत्न्यः पाळवित्र्यः नयः गङ्गायाः विभ्वतष्ठाः कनूर्णा मध्यमेन कृताः सरस्वती नदी बृद्दिवा प्रभूतदोसिः, उत अपि च राका देवीच, दशस्यन्तीः दशस्थन्त्यः कामान् प्रयच्छन्त्यः शुभ्राः दीप्ताः ताः वरिवसन्तु अस्मभ्यं धन मिच्छन्तु ॥ १२ ॥ प्र स स॒हे सु॑शर॒णय॑ मे॒धां गिरेँ भरे॒ नव्य॑स॒ जाय॑मानाम् । य आ॑ह॒ना दु॑हि॒तुर्वक्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोद॒दं नः॑ ॥ १३ ॥ १७७५ न । छ । म॒हे । सु॒ऽश॒॒र॒णाय॑ । मे॒धाम् । गिर॑म् । भुरे॒ । नव्य॑सम् । जार्थमानाम् ॥ यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा॑सु । रू॒पा । पि॒ना॒नः । अकृ॑णोत् । इ॒दम् । नः॒ः ॥ १३ ॥ ✓ वेङ्कट० प्रकर्षेण सुदु मरामि मद्दते सुनिळयाय बुद्धिम् तथा स्तुतिं च पुढेः जायमानाम्॥ यः भाइननशील इन्द्रः दुहितुः भूमैनंदी रूपाणि ओदधिवनस्पत्यादीनाम् मिनानः उत्पादन मदम् इदम् कृतवान् । 'इदम्' ( निघ १,१२ ) इत्युकामेति ॥ १३ ॥ मुद्गल० सु सुद्ध प्र भरे प्रकर्षेण सम्पादयामि महे महते सुशरणाय रक्षकाय इन्द्राय । किम् । मेषाम् मती धीयमानाम् गिरम् स्तुतिम् । कोदशीम् । नव्यसीम् नवतराम् जायमानाम् इदानोमुत्पद्यमानाम् । यः इन्द्रः आहनाः सका दुहितुः दुहितृस्थानोयायाः पृथिव्या हिताय बसणासु मद्री रूपा रूपाणि निनानः कुर्याणः इदम् उदकम् नः अस्मभ्यम् अकृणोत् करोतु ॥ १३ ॥ प्र मु॑ष्टुतिः स्व॒नय॑न्त॑ अ॒वन्त॑मि॒न॒स्पति॑ जरिवनू॒नम॑श्याः । यो अ॑ब्द॒माँ उ॑द॒नि॒माँ इय॑ति॒ न वि॒द्युता रोद॑सी उ॒क्षमा॑णः ॥ १४ ॥ प्र । सु॒ऽस्तुतिः ॥ स्त॒नय॑न्तम् । रु॒क्न्त॑म् | इ॒ळः 1 पति॑म् । ज॒रि॒ितः । नूनम् ॥ अ॒श्याः । यः । अ॒ब्दि॒ऽमान् । उ॒द॒नि॒ऽमान् । इय॑ति॑ ॥ म । वि॒ऽद्युतÌ । रोद॑सि॒ इति॑ । उ॒क्षमा॑णः ॥ १४ ॥ चेङ्कट० सुष्टुतिः हे जरितः | स्वननशब्दम् अदस्फूर्तनशधं च कुर्वन्तं पृथिव्याः पतिम् 'नूनम् अस्याः । "यः मेघवान् इन्दुनवाद प्रगति विद्युता सद द्यावापृथिवो सिकिति ॥ १४ पनि हर्प. २-२. दुरिमूको. ३. स्पून पिंरपं. ५. मेपेयपान्डपे. १४. भारित यो