पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४२, मे १८ १ पचमं मण्डलम् 4 रौ । दे॒वाः । अनि॒ऽव॒धे । स्याम् ॥ १७ ॥ $ouv बेङ्कट० इयम् एफपदा । हे देवाः ! वयं बाधारहित विस्तीर्ण स्थाने स्याम इति ॥ १७ ॥ मुद्गल० दे देवाः 1 युष्म्मत्सम्बन्धिनि उरी महति अनियराधे निवां बाधर मुझे स्याम भवेम श्रयम् अनमः ॥ १७॥ सम॒श्विनो॒ोरव॑सा॒ा नूत॑नैन मये॒ञ्जुब सुप्रीती गमेम । आ नो रूर्षि बेहतमोत वीराना विश्वा॑न्य॒मृता सौभ॑गानि ॥ १८ ॥ सम् 1 अ॒श्विनो॑ः । अव॑सा । नूत॑नेन | म॒य॒ऽनुव | सु॒ऽप्रती । गमेम । आ । नः॒ः । र॒यिम् । बृहृत॒म् । आ । उ॒त | वी॒रान् । आ । विवा॑नि । अ॒मृता॒ । सौभ॑गानि ॥१८॥ वेङ्कट० सम् गमेम हि अधिनः रक्षणेन नवतरेण सुखस्स गावयित्रा शोभनप्रणयनेन | था बहतम् अस्मर्थ्य धनम् | अपि च आ वहतम् वीरान, था बद्दतं च विश्वानि अमरणानि (?) सुनस्थानि च ॥ १८ ॥ मुद्गल० वयम् अश्विनोः नूतनेन पूर्वम् भन्यैरननुभूतेन मयोभुवा सुखस्य भावयित्रा सुप्रणीती शोभनप्रणयमचता अवण रक्षणेन सम् गर्मेन सद्भच्छेमहि । हे अमृता ! क्षमरणी अश्विनौ ! नः अस्मभ्यम् रयिम् धनम् था वहृतम् प्रापयतम् । उत वीरान सुवीर्यवतः पुनानपि आ बहतम् 1 विश्वानि सौभगानि अपि आ वहतम् ॥ १८ ॥ इति चटके द्वितीयाध्याये एकोनविंशो वर्गः ॥ [ ४३ ] मध्वा॑ । आ धे॒नवः॒ः पय॑सा॒ा तृ॒ये॑णो॒ अम॑र्धन्त॒रुप॑ नो म॒हो गये बृ॑ह॒तीः स॒प्त विनो॑ मयो॒ोभुवो॑ जरि॒ता जो॑हवी॑ति ॥ १ ॥ आ । धे॒नव॑ः । पय॑सा । वा॒णि॑ऽअर्थाः । अम॑र्धन्तः । उप॑ । न॒ः । य॒न्तु ॥ मध्वा॑ । म॒हूः । र्ाये । बृह॒तीः । स॒प्त । विर्मः | मयःऽभुषैः । ज॒रि॒ता । जो॒ोइ॒वा॑ति॒ ॥ १ ॥ चेट० धेनवः तुगमनाः अहिंसन्त्यः अस्मान् मधुरसेन पयसा सह टप अर यन्तु। महते धनाय महतीः सप्त नदीः सुरास भावयित्रीः मेघावी स्तोगा मत्कसमाद्रपति ॥ १ ॥ मुद्गल 'भा घेनवः' इस सहदशमेकादर्श सूक्तम् अपिः विदुः उपायां एकपदा विश्वे देवाः देवहा । धेनवः मीनविग्यो नयः सध्या मधुरेण पगसा रसेन सहिताः येषां सरमाणगमनाः अमर्थन्त्रीः अहंमन्यः सत्यःमःमान् टप आयन्द्र उपान्तु महः महते रामे धनाप ऋ-१२२ ●