पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७७९ सू.४३, मं ५ ] पृ मण्डलम् बेङ्कट० दश लङ्गुलपः बामदाणम् अभिषयाय युझते, पशोः शमितार इव सोमस्य सौ थाहू झमितारौ शोभनपाणी । ततः शोभमबाहुपरिगृहीतः अंशुः गिरिस्थितम् मध्वः रसम् भूजवति स्थितम् उत्तमं रसम् दुदुहे दुग्धे । तदेवाह-चनिश्चत् इति । चदतिर्गतिकमां । अत्यन्तं निर्गच्छत् शुरुम् दुदुहे इति ॥ ४ ॥ मुद्गल भत्र सोमो देवता । अदिम् अभिपवमायाणम् दर्श क्षिपः दशसंख्याका अड्युल्यः युजते गृह्णन्ति । बाहू अपि अध्वर्युसम्बन्धिनो सनि युझाते | या यौ सुहस्ता शोभनदस्तो सोमस्य शगितारा समिवारी अभियोतारी तो मध्वः मधुरसस्य सोमस्य रसम् गिरिटाम् गिरिस्थायिनम् सुगर्भस्तिः शोभनाङ्गुलिः अध्यर्युः चनिश्वदत् आह्लादयन् दुदुहे दोन्धि सच अंतुः अध्वर्युः शुक्रम् निर्मलम् दुदुहे दोन्धि ॥ ४ ॥ असा॑चि ते जुजुषा॒णाय॒ सोम॒ः ऋ॒त्वे॒ दधा॑य बृह॒ते मदा॑य । हरी रथे॑ सु॒धुरा योगॆ अ॒र्यागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा॑नः ॥ ५ ॥ 1 असा॑वि । ते॒ । जु॒जुषा॒णाय॑ । सोम॑ः । ऋत्ये॑ । दक्षय | बृह॒ते | मदा॑य । ह॒रो॒ इति॑ । रथे॑ । सु॒ऽधुरा॑ ॥ योगॆ । अ॒क् । इन्द्र॑ । प्रि॒या । कृ॒णुहि॒ । हु॒यमा॑नः ॥ ५ ॥ बेङ्कट भितः तुभ्यं सेवमानाय सोमः प्रज्ञायं बलार्थं च तथा महते च मदाय तराः "एवम् सही शोभनमन्धु रथे योगनिमित्तम्' अभिमुखं कुरु है इन्द्र ! प्रियौ बस्माभिः हूयमानः ॥५॥ मुद्दल हे इन्द्र! ते तुभ्यन् जुजुषाणाय सेवमानाय सोमः असावि लभिपुतः । किमर्थम् | रुन्दे वृत्रवधादिकमेणे दक्षाय बलाय गृहते मदाभ च । यस्मादेवं तस्मात् हे इन्द्र ! त्वम् हूयमानः सन् सुधुरा शोभमानायान् गुरि नियुको प्रिया मियो हरी भइत्री योगे योगाई रथे योजयित्वा मु स्यम् अर्थात् अस्मदभिमुखम् कृणुहि कुरु ॥ ५ ॥ इति चतुर्थाष्टके द्वितीयाध्याये विंशो वर्गः ॥ आ नो॑ म॒हीम॒रम॑ति॑ स॒जोषा दे॒वीं नम॑सा रा॒वह॑व्याम् । मध॒ोर्मदा॑य बृह॒तीसृ॑त॒ज्ञामाग्ने॑ चढ् प॒थिभि॑र्देव॒याने॑ः ॥ ६ ॥ आ । नः॒ः । म॒हा॑म् । अ॒रम॑तिम् । स॒ऽजोपः॑ । झाम् । दे॒वम् । नम॑सा । रा॒तऽह॑व्याम् । मधः । मदा॑य । बृह॒तीम् । ऋ॒तऽज्ञाम् । आ । अग्ने छ । पृथिऽभि॑ । दे॒ष॒ऽयने॑ः ॥ ६ ॥ पेङ्कट० आ वह अस्माकं महतोग, अनुपरमां सर्वेदान्त तथा सहितः नाग देवम् नमस्कारेण सदसदनिकांसोमस्य मदाय सोमं पातुम् वहां सत्यशाम् देवयानेः मागः ॥ ॥ मुद्रल० देता है अमे! सजोषाः अस्माभिः श्रीदमाग (देवताम् नः अस्मदम् देवयानैः देवेर्गन्तव्ये पथभिः मगैः मामू देवीम् एतन्नामिकाँ या काभम् श्री यह २. सन्दुरे स्को, ३. नारित मूको. ४. चन्द्रनिर्म 1-1. वाइपरगृह विरूपं, तुछ. ५. बहुतः रु. ६. निधि निरूपं