पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमं मण्डलम् प्र तव्य॑स॒ो नम॑उतिं तु॒रस्य॒हं पृ॒ष्ण उ॒त वा॒योर॑दधि । या रार्धसा चोदितारा मतीनां या बाज॑स्य द्रविणोदा उ॒त त्मन् ॥ ९ ॥ स् ४३, मं ९ ३ । न ३ १ तव्य॑सः । नम॑ऽउकिम् | तु॒रस्य॑ । अ॒हम् । पू॒ष्णः | उ॒त । व॒ायोः । अदिक्षि । या । राध॑सा 1 चोदि॒वारो । मतीनाम् । या । वाज॑स्य । अ॒विणःऽदौ । उ॒त । मन् ॥ ९ ॥ बेङ्कट० अतिशमेन बृद्धस्य क्षिमस्य दायोः पूष्णः च अहम् नमस्कारवचन प्रकर्येण अतिसृजामि। यो भनेन योदयितारो स्तुतीनां मोच बलस्य दातारौ यो वा format area दावारौ इति ॥ ९ ॥ मुद्गल० अहम् ऋषिः तव्यसः प्रकृटवलस्य तुरस्य स्वरमाणस्य पूष्णः पोधकस्य देवस्थ उक्तलक्षणाय देवाय, उत अपि च बायोः उक्तलक्षणाय नमटकिम् स्तोत्रम् प्र अदिक्षि प्रदिशासि | या गौ पूपवायू राधसा हविलेक्षणेन निमिचेत मतीनाम् घोदितारा प्रेरयितारी, या यौच वाजस्य अन चोदयिताएँ तो देवौ उत अपि च त्मन् आत्मन्यनन्यप्रेरणयैव द्रविणोदी भक्तमिति शेषः ॥ ९ ॥ आ नाम॑भिर्म॒रुतो॑ हि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवानः । य॒ज्ञं गिरो॑ जरि॒तुः सु॑ष्टुतिं च॒ विश्वे॑ गन्त मरुतो॒ विश्व॑ उ॒ती ॥ १० ॥ आ । नाम॑ऽभिः । म॒रुत॑ः । व॒क्ष॒ । वि॒िश्वा॑न् । आ । रू॒पेभि॑ः । जातवेदः । हुवानः । य॒श । गिरैः । अ॒रि॒तुः । सुस्तुतिम् । च॒ | विश्वे॑ । ए॒न्त॒ | मह॒तः । विवे॑ | ऊतीं ॥ १० ॥ । १९७८१ बेङ्कट० हे आतवेदः' आरमीयैः नामधेयैः विद्योदमानातू मरुतः सर्वान् एवम् था यहूँ" सग्राइलकृतः चेषां रूपैश्च सहास्माभिः हूयमानः । अथ महतः थाइ यक्षम् उपभगिर तिम्, ' जरितः सबै एवं गच्छत यूयं हे मरुतः रक्षणार्थम् | विखे इति पुरणम् ॥ १० ॥ मुहलय है जातवेदा| सातप्रज्ञ अने! हुवानः अस्माभिरायमानः सन् विद्वान् महतः सर्वानपि (स्वोन्नभाने देवानू नामभिः इन्द्रवर्णेत्यादिलक्षणैः आ इथि आवहसि | स्पेभिः सहस्राक्ष- वज्रहस्तत्वादिलक्षणे रूपैः या पक्षि आयसि सक्षम् । किस हे भरत. [ विश्वे सर्वे ग्रूषम् यज्ञम् स्मदीयम् जरितः स्तोतुः सम्बन्धिनीः गिरः स्तुतियांसि मुष्टुति उत्साध्यां शोभनफर स्तुतिंच अभिलक्ष्म गन्त भागच्छेन । विश्वे च यूयम् ऊती करवा रक्षपा सह गम्य ।। १० ।। इति चतुर्माष्टके द्वितीयाध्याये एकविंशो वसे ॥ आ नौ दि॒वो बृ॑ह॒तः पर्व॑त॒ादा सर॑स्वती यज॒ता म॑न्तु य॒ज्ञम् । हवै दे॒वी जु॑जुषाणा घृताच श॒ग्मा॑ नो वाच॑मुश॒ती शृंणोतु ॥ ११ ॥ १. मास्ति मुफो. २. नायर को २-२० माति को. ५. यावि: वि हर्प. ६. निम्म् एप ४.४.साय विसपं.