पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू. ४३, में १४ ] पञ्चमं मण्डलम् १७८३ मुद्गल० इदमावृष्त्रयमानेयम् । अग्निः आगन्तु आगच्छतु अस्मद्यशम् घर्णसिः सर्वस्य धारकः गृहद्दिवः प्रभूतदीप्तिः रराणः रममाणः कामान् प्रयच्छन् वा विश्लेभः सर्वैः ओमभिः रक्षणैः सद्द हुवानः आहूयमानः ग्नाः गन्त्री: ज्वालाः वाभिर्युक्तः ओषधी वसानः निवासभूतः अमृध्रः लर्हिसितः विधातुश्वतः त्रिप्रकारभूजबनुभतरोहित शुक्कुकृष्णवर्णज्वालः वृषभः चर्पिता घयोधाः अन्नस्य दात्त॥ ॥१३॥ म॒ातुप्प॒दे प॑र॒मे शुक्र आयोति॑प॒न्यवो॑ रास्षि॒रातो॑ अग्मन् | सु॒शेव्यं॒ नम॑सा रा॒तह॑व्या॒ाः शिशुं सृजन्त्यायवो न वासे ॥ १४ ॥ मा॒तुः । प॒दे । प॒र॒मे । शु॒क्रे । आ॒योः । वि॒द॒न्यव॑ः । रा॒स्प॒रास॑ः । अ॒ग्म॒न् । सु॒ऽशव्य॑म् । नम॑सा । रा॒तऽह॑न्याः । शिशु॑म् । मृ॒जन्ति॒ । आ॒यवः॑ । न । वा॒से ॥ १४ ॥ घेङ्कट० पृथिव्याः उसमे स्थाने सोचमाने यजमानस्य स्वभूते घेद्यामझिं स्तोवारः रास्पिरा 'दास्प रासतेदनकर्मणः' इति यास्कः ( हु. या ६,२१), हवियो दातार उपगच्छन्ति। शोभनसुख- साधनम् अन्नं नमस्कारेण दत्तइविष्काः कञ्चन शिशुम् हस्तेन सृजन्ति मनुष्याः इव पुत्रं वेश्मनि ॥ १४ ॥ मुद्रल० आयोः मनुष्यस्य यजमानस्य विपन्यवः स्तोतारो होत्रादय रास्परासः रा धने हविर्लक्षणम् तत् स्पृशन्ति शरुपा जुह्लादयः उद्दान् रास्पी तद्द्वन्तः रास्पिरासः | उक्तविधा ऋत्विजः मातुः निर्मातुः पृथिव्याः शुरु दीसे परमे पदे उत्तवेद्यां स्थितम् अग्मन् अगमन् भजन्ते । रातद्न्याः नमसा नमस्कारेण अग्मन् । इटान्तः - - सोन्यम् दत्तइविष्काः आयव. मनुष्याः यजमाना. सुखाय द्वितम् शिशुमन शिशुं यथा वासे वासाय गृजन्ति तद्रव ॥ १४ ॥ बृ॒हद् त्रयो॑ बृह॒ते तु॒भ्य॑मग्ने धिया॒जुरो॑ मिथु॒नास॑ः सचन्त । दे॒वदे॑वः सु॒हवो॑ भू॒तु॒ मधु॑ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥ १५ ॥ बृ॒इत् । षष॑ः । बृ॒ह॒ते । शु॒भ्य॑म् । अ॒ग्ने॒ । धि॒या॒ाऽजुर॑ः । मि॒ए॒नास॑ः । स॒च॒न्त॒ । दे॒वःऽदे॑वः॑ः । स॒ऽहयैः ॥ भू॒त॒ 1 मह्य॑म् 1 मा । नः॒ः 1 मा॒ता । पृ॒थि॒वी ॥ दु॒ःऽम॒तौ | धा॒ात् ॥ १५ ॥ चेङ्कट० मद्दत् अन्नं महते तुभ्यम् हे आमे। युदया त्यां स्तुवन्तः मिथुनाः सेवन्ते दानाथ पसोयजमानाः। शिष्टं स्पष्टम् ॥ १५ ॥ मुद्गल० वृहत् प्रभूतन् दयः अनं हे आने ! वृहते मध्ये तुभ्यम् पिपाशुरः कर्मणा जोगाः मिथुनासः "पतीभिः सहिता सचन्त सेवन्ते । देवोदेवः सर्वोऽपि देवः गृहम् मदर्थम् सुयः भूद्ध सुद्धानः भवतु 1 नः अस्मान् दुर्मतौ माता मा धात्र मा पृथिवी स्थापयतु ॥ १॥ उ॒रो दे॒वा अनिष॒धे स्या॑म ॥ १६ ॥ रौ । दे॒पाः । अ॒नि॒ऽव॒ाधे । स्याम् ॥ १६ ॥