पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८८ ऋग्वेदे सभाष्ये [४, २, २४, मुङ्गल० इयं सौरी | सूर्यः देवः अप्रुः अग्रगामी अनिवान् से जन्मवान् कविः क्रान्तदश समर्थता समरमिच्छता मनसा स्पृधः सङ्ग्रामान् अति चेति क्षतिगच्छति मन्देदानसुरान् योद्धम् | प्रसम् दीप्तम् गयम् गृहम् विश्वतः सवैतः रक्षन्तम् परिचरेमेति दोपः । स देवः अस्माकर शर्म सुखम् परि सम्यक् वनवत् दद्यात् स्वावसुः स्वायत्तधनः सन् ॥ ७ ॥ ज्यायो॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषस्व॒रं च॑रति॒ यासु॒ नाम॑ ते । या॒दृश्म॒न् धानि॒ तम॑प॒स्यया॑ विद्य उ॑ स्व॒यं बहते सो अरें करत् ॥ ८ ॥ व्याया॑सम् । अ॒स्य । य॒तुन॑स्य । के॒तुना॑ । ऋ॒ष॒ऽस्व॒रम् । च॒र्‌रा॑ते॒ । पासु॑ ॥ नाम॑ ते॒ । या॒दृदे॑मन् । धायि॑ । तम् ॥ अ॒प॒स्यया॑ । वि॒िद॒त् । यः । ॐ इति॑ । स्व॒यम् । वहि॑ते । सः॥ अर॑म् ॥ कृ॒र॒त् ॥८॥ 1 घेङ्कट० अस्य यजमानस्य प्रज्ञानेनातिशमेन मशस्यै स्वाम् ऋषिभिः कमानम् नाम चरति | त्वाम् उपतिष्ठतीत्यर्थः ।, यासु अप्सु तव नाम कीर्तितं भवति । एधयत्युदकानोत्यर्थः । परोक्ष उत्तरार्धः। यादृशे कामे मम स्पों निहितो भवति, तम् कामं तदीयकर्मेच्छया स लभते । यः एवास्मै स्वयम् इनिः बहते । स स्वयमेव पर्याप्तं धनम् आत्मनः करोति ॥ ४ ॥ मुगल० यमायी सौरी चा दे देव! ज्यायांसम् अतिशयेन अदम् अस्य यतुनस्य गस्तुः सूर्यस्य अमुं गन्वारं सूर्यम् केतुना अशापन कर्मणा ददयादिकक्षणेन विशिष्टय ऋषि ऋषिभिः स्तुत्यम् त्वाम् चरति भजते यजमानः । केन साधनेत यासु स्तुतिषु ते स्वदीपम् नाम नमनं रूपं वर्तते ठाभिरित्यर्थः । यादश्मिन् मारकामे धायि घतै, क्षमू ताराम् कानम अपस्यमा कर्मणा हविः स्तुत्यादिलक्षणेन विन विन्दु यः उ एव स्वयम्, अमेरितः राज् स्वमनोपयैव वहते धारयति फहम्, सः अरम, अरुमत्यर्थम् करत् करोति ॥ ८ ॥ स॒मुद्रमा॑स॒मव॑ तस्ये अग्र॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता । अत्र॒ न हार्दं क्रव॒णस्य॑ रेज॑ते॒ यन्त्र म॒तिवि॑द्यते॑ घृ॒त॒बन्ध॑ ॥ ९ ॥ स॒मु॒द्रम् । आ॒स॒ाम् । अव॑ । त॒स्ये॒ | अप्रि॒मान सम्पन्नता अन्न॑ । न । हार्दं । ऋ॒व॒णस्य॑ । रे॒जते॒ । यत्र॑ म॒तिः । वि॒यते॑ पु॒त॒ऽञन्ध॑नी ॥ ९ ॥ · चेङ्कट० यासु नाम स उच्चारयन्ति, आसामू अपाम् अप्रिसाशं प्रति अव सस्मे अभो गच्छति । किम ता इमा भापः यस्मिन् सबने वितता भवन्ति वत् भवनम् न रिष्यति इति । किं हृदयाभिक पितं वर्पणशीलस्य (f) स्तोतुः न चढ़ते, कपामेव स्तोत्रेऽमिलपितं सिभ्यतीत्यर्थः । यास्वप्नु वियते स्तुतिः पवनस्य बन्धनी शोधयन्तीति झपां स्तुतिः ॥ ९ ॥ भव मुद्गल० इयमपि सौरी साम् स्तुतीनाम् समुद्रम् समुद्रवत् पयसानमूर्त सूपम् अधिमा अत्यलं श्रेष्ठा अस्मदीया एविः अव तस्ये अवमध्यति सवनम् धूपते सोमोऽग्रेवि सङ्घन गृहम् ३. मनु वि . २४. चैप १,२५७३fम. १. यि ५०५. गुनागतः कि पं. वि.