पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ सभाध्ये [ अ४, अरे, व १६. वेङ्कट० सदाटणः । 'अहुर्देवानानासोद्रा विरसुराणां तेऽसुरा यद्देवानां विर बेद्यमासीत् तेन सह रानि प्राविशन्' (तै १, ५,९, २-३ ) इति ब्राह्मणम् । तत्र इदं सूकं प्रवर्तते । हे स्तोतः ! खोः शिलोच्चयं विमुञ्चन् स्वर्गालोका देवैः सह शिलोचयं लभस्व, गच्छ प्रकाशी करणार्धम् । आगच्छन्त्याः उपसः दीप्तयाऽऽगताः । तथा सूर्योदगाह । उद्गतश्च अपावृतवान् जनतो: " शिलोचयपरिवृता गाः 1 स्वर् इत्यादिश्यनाम | तथा तमसा तिरोहिताः मानुषीः च दुरः देवः बितवानिति ॥ १ ॥ मुद्गल० चतुर्थे अनुवाके द्वादश सुकानि। 'विदा दिवः' इत्येकादशचे प्रथमं सूक्तम् । सदरपृणो नामात्रेय ऋषिः । त्रिष्टुप् छन्दः । विश्वे देवा देवता । भन्नाद्विरसां पणिमिः अपहृत्य गिरेरघः स्थापितानां गयामिन्द्रेण विमोक: प्रतिपाद्यते । विदा भवेदयद्' इन्द्रः | किन् । गा इति सम्बन्धः । किं कुर्वन् । उक्थैः अद्विरसां स्तुतिभिर्निमित्त- भूताभिः अद्रिम् चञ्चम् विष्यन् प्रक्षिपन् रक्षकाणामुपरि गिरिभेदनाय । आयत्याः आगामिन्याः * उपस सम्बन्धिनः अर्चनः रश्मयः गुः अगच्छन् सर्वत्र प्रसृता अभवन् । अप अद्भुत पावृत् ब्रजिनीः त्तमःपुञ्जबतीर्निशा: 1 स्वः स्वरणशील आदित्यः उत् गात् उद्गात् । तथा कृत्वा मानुषीः अनुष्यसम्बन्धिनीः दुरः द्वाराणि देवः सूर्यः वि आयः उपयुणोत् । अन्धकारापमय मनुष्यादिष्यवहारायाकरोदित्यर्थः ॥ १ ॥ चि सूर्यो॑ अ॒मति॒ न श्रिये॑ स॒दोर्वाद् ग म॒ाता जा॑न॒ती गा॑त् । धन्व॑र्णसो न॒द्यः खादो॑अर्णाः स्थूणैव सुमि॑िता दृंहृत॒ द्यौः ॥ २ ॥ यि । सूर्य॑ः । अ॒मति॑म् । न । श्रियं॑म् | सात् । आ । ऊ॒र्वात् । गवा॑म् | मा॒ता । जानती । त् धन्येऽअर्णस । न॒च॑ः । खाद॑ःऽअर्णाः । स्थूणोऽइव | सु॒ऽमि॑िता । दृंहू॒त । चौः ॥ २ ॥ वेङ्कट० ग्रथाइलड्कृतः कश्चित् शास्मीयं रूपं प्रकाशयति एवम् सूर्यः आत्मीयां तेजोभिः कृताम् श्रियम् प्रकाशीकरणार्धम् वि अमुचद् । श्रघ गवाम् सर्वात् उरोमहवः सङ्घात् माता सरमा पणिभिः अपहृता गा इव जानती आ जगात । अथ शिष्ठोच्चयं प्रति गच्छणं देवानां गमनविघ्नकारिणोः गच्छदुदुकाः शब्दकारिणी: खादोअर्णाः ( निघ १, १३ ) इति नदीनाम 1 साः यौः अहव", यथा स्थिरोगका निश्चलगमनयोग्या" भवन्ति तथा चके | आत्मनि बहन्ती" यथा सुमिता स्थूणा वंशम् आत्मन्याहित निश्चलं धारयत्येवमिति ॥ २ ॥ मुगल सूर्यः देवः श्रियम् दीहिम् बिसाद विभागते प्रकाशयरीत्यर्थः । अमति दृश्यम् | भया द्रव्याणि घटपटादीनि गीलपीतादिरूपं लभन्ते तहत् । तथा गयाम् रश्मीनाम् न रूपमिद माता उपाः जानती सूर्य उदेश्यवि मया व न्युच्छ फर्तव्यमिति जानतो ऊर्वात महतोऽन्तरिक्षार भागात आगच्छति । तथा नकः च धन्वर्णसः धन्वन्तः छन्ति पणांसि ती: रूपे. 1-9. नामविसमदेव ल. २. नास्ति वि रूपै ५. आदाय मूको. ६. अवेश्यः भूको. ९. सु. चैंप १, २०१j. १० माईत ३. मकाकरणम् वि. ४ापतिः दि'; ११. निमूो. १२. यथा स्फो. १३. मनी- ७. मिन्यः मूको. ८. *नयेन मूको. बदन्ति मूहो. १४. "मस्यादित मूको. १५. व्युम्न मूको. १६. पन्ने मूको १७. मोः मूको.