पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६६ ऋग्वेदे सभाष्ये [ अ ४ अ २, ६१८. आ। सूर्य॑ः । यातु॒ । स॒प्तऽअ॑श्चः । क्षेत्र॑म् । यत् । अ॒स्य॒ । उ॒र्वया । र्घऽप॒ाधे । इ॒घुः । श्ये॒नः । प॒त॒य॒त् । अन्ध॑ः । अच्छे । युवा॑ । क॒विः । द॒यत् । मोषु॑ । गच्छ॑न् ॥ ९ ॥ वेङ्कट० यज्ञगृह प्रति सूर्यः आगच्छतु सप्तास्वः यत् अस्य सूर्य क्षेत्रम् विस्तीर्णे दीर्घ मार्गे भवति । आगत्य च अयं पुः स्नः भूला सोमलक्षणम् वनं प्रति पततु | पीत्वा च युवा कविः दोसो भवतु गोषु गच्छन् इति ॥ ९ ॥ मुद्र० सूर्यः तेवः सप्तासः सप्तसंख्याकाइयोपेतः आ याद अस्मदभिमुख मागच्छतु, यत् यस्मात् अस्य सूर्यस्य दीर्घमाथे दीर्घगमने क्षेत्रम् गन्तम्पप्रदेशः उर्विया उरु अतिप्रभूतायामः । हा एवं देवः रघुः लघुगमनः सन् श्येनः शंसनोकामनः अन्धः दीयमानं हविः अच्छ अभिलक्ष्य पतयत् आगच्छति । युवा सर्वग्र मिश्रयिता कविः कान्तदश सन् गोषु रइमिपु गच्छन् मध्ये वर्तयन् दीदमत दीप्यते ॥ ९ ॥ आ सूर्यौ अरुहूच्छुक्रमणो॑ऽयु॑क्त॒ यद॒रितो॑ ब॒तपृ॑ष्ठाः । उ॒द्गा न नाव॑मनयन्त॒ धीरो आतीरा अ॒र्वागतष्ठन् ॥ १० ॥ आ । सूर्यैः । अ॒रुदृत् । शु॒क्रम् | अर्णैः । अर्युक्त । यत् । ह॒स्त॑िः । वी॒तऽष्ट॑ष्ठाः । उ॒गा । न । नाव॑म् । अ॒न॒यन्त॒ | धीरोः । तीः आः । अ॒र्वाक् । अ॒ति॒ष्ठन् ॥ १० ॥ चेङ्कट आ अरुहद गमन्यर्थे रसाया देवनद्याः उदक सूर्यः यदा स्वस्थै योजितवान श्वाः कान्तष्पृष्टाः | "रातः पुनम् उद्फेन इय नावम् शीघ्र पार प्रति अनयन्त भीतः तदानीं देवानां वचनम् आभिमुल्येन शृण्वायः आपः अर्वाक् अतिष्ठन् अवइन्स्पः ॥ १० ॥ मुगल० सूर्य देव: शुम बीघ्रम् अर्थः उदकं प्रति आ असंहृत् सर्वतः प्रादुर्भवति यत् यस्मात् हरितः अश्वान् बीतष्ठा कान्वष्टान्गयुक्त रथे अयोजयश् । तं सूर्यम् धीराः श्रीमन्तो राजमश्नायुयः उठूना उदकेन नावम् न नावमिष अनमन्त । तदा आशृष्णतीः सर्वतः अनुशान आपः अर्वा याङ्मुखाः अतिष्ठन् अभवन् ॥ १० ॥ । धिये॑ वो अ॒प्सु द॑धिषे स्व॒र्पा ययाऽत॑र॒न् दश॑ मा॒ासो नव॑म्बाः । अ॒या धि॒या स्या॑म दे॒वगो॑पा अ॒या पि॒मा तु॑तुर्य॒मात्य॑ः ॥ ११ ॥ धिये॑म् । ब॒: । अ॒प्ऽसु । द॒धि॒िषे॒ । अ॒सम् । वयो॑ । अत॑रन् । दश॑ । मा॒सः । नवि॑द॒म्वाः | अ॒या । पि॒या 1 स्या॒म॒ । दे॒षऽगोपाः | अ॒या । द्वि॒िया । तुतुर्या॑म॒ | अति॑ । अर्हः ॥ ११ ॥ घेङ्कट युष्माकम् अन्तरिक्ष उदका सम्भवग्रोम् धियम्, कर्म हवं धारयसि येता दश भासाद् अवरन् । अमेन कर्मणा श्वमा कियमाणेन वयं देवेसाः स्याम तथा अनेनैव कर्मणा अतिरंग | १. नारित मूको. २. सूर्यविस्तीणों भागों वि दिनम् छ सर्व मनाम् विना सर्प ५ भूकस मूको. ३. माखिछ - क्षत