पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग् सभाष्ये [ अ ४, अ९, व २८. मुङ्गल० हे अमे! इन्द्र ! वरुण 1 मित्र | देवाः ! यूयम् शर्धः यथम् अहमाकम् प्र गन्त प्रापयत । उत आि हे मारुत! मारुवानि मरुतां चलानि ! हे विष्णो | यूयं शर्धः म यन्त किञ्च उभा उभी नासत्या सत्यभूतौ रुः च अध अथ माः एतेषां देवानां स्त्रियश्च पूषा भगः सरस्वती जुषन्त सेवन्वाम् अस्मदीयं यज्ञम् ॥ २ ॥ इ॒न्द्रा॒ानी मि॒त्रावरु॒णादि॑ति॒ स्व॑ः पृथि॒वीं वा॑ म॒रुः पर्वता अ॒पः । हुये विष्ण॑ पू॒पण॒ ब्रह्म॑ण॒स्पति॒ भग॒ नु शर्म॑ सवि॒तार॑मू॒तये॑ ॥ ३ ॥ इ॒न्द्रा॒ाग्न इति॑ । मि॒त्रावरु॑णा । अदि॑तिम् । स्व2 रिति॑ि स्वः । पृथि॒िवीम् । द्याम् । म॒रुतेः । पर्व॑तान् अ॒पः । ए॒चॆ ॥ विष्णु॑म् । पु॒षण॑म् । ब्रह्म॑णः । पति॑म् | भग॑म् | नु । शंस॑म् । स॒वि॒तार॑म् 1 ऊ॒तये॑ ॥ ३ ॥ पेङ्कट० एखानाहयामि सवितारम् च शंसनीयम् ॥ ३ ॥ 1 मुद्गल० इन्द्रादिसवित्रम्वान् चतुर्दश देवानू ऊतये अस्मवृक्षणाय हवे आह्वयामि । सः जावित्पः । नु क्षित्रम् | शंसम् सवितृविशेषणम् ॥ ३ ॥ उ॒त नो॒ विष्णु॑रु॒त या अ॒सिधौ द्रविणोदा उ॒त सोमो॒ मय॑स्करत् । उ॒त ऋ॒मव॑ उ॒त राये नो॑ अ॒श्विनोत त्वष्टोत विभ्वानु॑ मंसते ॥ ४ ॥ । उ॒त । नः॒ः । विष्णु॑ः । उ॒त । चात॑ः । अ॒निघैः । अ॒वि॑ण॒ऽदाः । उ॒त । सोम॑ः । भवः॑ः । च॒र॒त् । स॒त । ऋ॒भव॑ः । उ॒त । ग॒यै । नः॒ः । अ॒श्विना॑ । उ॒त । त्वष्टा॑ । उ॒त । वि॒िद॒भ्वा॑ | अनु॑ | म॑स॒ते ॥१४॥ चेङ्कट पिच अस्मस्य विष्णुः 'सुयं करोतु, याता व नक्षीणः, तथा द्रविणोदाः सोमः , तथा ऋभुव. | अपि च धनाय अस्माकम् अधिनौ भवताम् | अपि च त्वष्टा विश्वा व सच्छिप्यः सर्वमिदम् मन्यताम् ॥ ४ ॥ उत अश्विना कि मुद्गल० रत अपि च नः अस्माकम् विष्णुः देवः मयः चरत् सुखै करोतु । उत अपि च वातः वायुः अलिभः शईिसकः सन् ममः करतु 1 उत्त किट द्रविणोदाः धमस्य दाता सोमः । उत अपि घ अभवः नः अस्मभ्यम् राये धमाय अनु मैसते अनुमन्यन्ताम् । ध, उस त्वष्टा देवः, उत्त विभ्या ऋभूणाम्यतमो देवः ए॒ते सर्वेऽप्पनुमंसते ॥e n उ॒त त्यो मारु॑तं॒ वर्ष् आ ग॑मद् दिविक्षयं य॑ज॒वं ब॒र्हिरासदे॑ । बृह॒स्पति॒ः शर्म॑ पूत नो॑ यमद् चरु॒थ्य? वरु॑णो मि॒त्रो अ॑र्य॒मा ॥ ५ ॥ उ॒त। त्यत्। नः॒ः। माहु॑तम्। शधैः । आ । गुम॒त् । दि॒वि॒ऽव॒यम् | य॒ज॒तम् । ब॒हि॑िः । आ॒ऽसदे॑ । बृह॒स्पति॑ः । ज्ञ ! ए॒षा । उ॒त । नः॒ः । य॒म॒त् । वरू॒थ्य॑म् | वरु॑णः | मि॒त्रः | अर्य॒मा ॥५॥ १.भू म्हो २.१.दि. 4. मास्तिो,