पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८०४ ऋग्वेदे सभाध्ये [ ४ ३ १. मुद्गल चत्वारः ऋत्विजः ईम् एमम् आदित्यम् क्षमयन्तः क्षेममात्मन इन्ः विभ्रति धारयन्ति हविर्भिः स्तुतिभिव। किञ्च दश दिशः गर्भम् गर्भवत् मध्ये उत्पन्नम् एनम् चरसे घरणाय उदयास्तमयव्यवहाराय धारयन्ते स्वरसं पाययन्ति। त्रिधातवः शीतोष्णवर्षभेदेन विविधाः अस्य मादित्यस्य परमाः उत्कृष्टाः गानः रश्मयः दिवः अन्तरिक्षस्य अन्तान् परि परितः रायः बदमा नन्तरमेव चरन्ति गच्छन्ति ॥ ४ ॥ इ॒दं वपु॑ने॒वच॑नं॑ जनास॒वर॑न्ति॒ यन्व॑स्त॒स्थुराप॑ । द्वे यदी॑ विभृतो मा॒तुर॒न्षे ह॒द्देह॑ जा॒ाते य॒म्प॒ा॑ सन॑न्धू ॥ ५ ॥ इ॒दम् । वपु॑ः। नि॒ऽवच॑नम् । ज॒नासः । चर॑न्ति । यत् | न॒र्थः । त॒स्थुः | आप॑ः । द्वे इति॑ । यत् । इ॒म् । नि॒मृ॒तः। गा॒तुः । अ॒न्ये इति॑ | इ॒हऽईह | जा॒ाते इति॑ य॒म्या॑ । सन्धू इति॒ सऽव॑न्धू ॥ ५॥ चेट० इदम् अहम रूपम् लामिमुख्येन' वक्तव्यम् है जनाः ।। यद् इदम् अस्मिन् आपः तिष्ठन्ति निश्चमति वाभ्यः नयः । यत् चैनम् मातृः अन्ये पिभृतः अहोरात्रे भन्न चात्र च सर्वध प्रादुर्भूते मिथुनभू समानधन्धने ॥ ५ ॥ मुगल० जनासः ! है जनाः ! ऋत्विजः ! इदम् पुरतो अश्यमानम् बपुः शरीरं मण्डलम् निवचनम् स्तुरयम् भवतीति शेषः यत् मण्डलम् उपजीव्य नद्यः चरन्ति प्रवहन्ति आपः च यत् मण्डम् अधि तस्थुः | ईम् एवदुलक्षणम् यत् मण्डल द्वे अहोरात्रे मातुः मातृस्थानीयाद भगतरिक्षात् अन्ये दहेह शह घ इह र सूर्ये जाते निष्पनेयम्या धम्मे नियमनीचे सबन्धू समानदले भिगुतः धारयतः ॥ ५ ॥ वि त॑न्वते॒ धियो॑ अस्मा॒ा अपो॑सि॒ व पु॒त्राय॑ मा॒तरो॑ चयन्ति । उपप्र॒ धूप॑णो॒ मोद॑माना दि॒िवस्प॒था व॒ध्यो॑ य॒न्त्यच्छ॑ ॥ ६ ॥ वि । त॒न्यते॒ । धिय॑ः । अ॒स्मै॒ । असि | वस्त्र | पु॒त्राय॑ मा॒तरैः । व॒य॒न्ति॒ । उ॒प॒ऽय॒श्चे । वृष॑णः । मोद॑मानाः । दि॒वः | पु॒षा । इ॒ध्र्ध्वः । य॒न्ति॒ । धच्छ॑ ॥ ६ ॥ घेछूट० वि तन्वते ध्यावारः भरमै फर्माणि । सेजांसि पुत्राय दिशः धयन्ति । उपपचैनाव मनुष्यान् अभिगष्ठन्ति मोदमानाः आदित्पात, अस्मात् मार्गेण वा इत्यभिप्रायम् ॥ ९ ॥ मुद्गल मे सूर्याय धियःस्वीर अपांसि कर्माणि च कि धनते विस्वारयन्ति यजमानाः | पुत्राय उग्रस्थानीयाय मातर निर्माग्य उपसः बस्त्रावस्याणि नांसि वयन्ति निष्पादयन्ति | 1 श्यन्ति भूको. २. स्पेन ि मादिश्यामस्वदर्द. ३. विनः फो ४. मादित्या भरमररमा वि