पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५, मं ७ ] पथमं मण्डलम् १८०५ सूर्यस्य उपक्षे उपपने सम्पर्क सति मोदमानाः हृप्यन्तः मध्वः वधूस्थानीया रश्मयः दियः पथा सूर्यसम्यन्धिना मार्गेण शच्छ भस्मदभिमुख यन्ति गच्छन्ति प्रसरन्ति ॥ ६ ॥ पण तद॑स्तु मित्रावरुणा तद॑ग्ने॒ शं यो॑र॒स्मभ्य॑मि॒दम॑स्तु॒ श॒स्तम् ॥ अशी॑महि॑ गा॒ाघमु॒त प्र॑ति॒ष्ठां नमो॑ दि॒वे वृ॑ह॒ते साद॑नाय ॥ ७ ॥ तत् । अ॒स्तु । मि॒ित्रावरुणा ! तत् । अ॒ग्ने॒ | शम् । योः । अ॒स्मभ्य॑म् उ॒दम् । अ॒स्तु । स्तम् । अ॒शी॑महि॑ । गा॒ाधम् । व॒त । प्र॒ति॒ऽस्याम् । नर्मः । दि॒वे । बृह॒ते । सद॑नाथ ॥ ७ ॥ येङ्कट तत् अस्तु हे मित्रावरणो! सत्, भने किसिस्याह- असारभिः शस्तम् इदं सूक्तम् । अस्मभ्यम् अद् सदुमयं करोतु । वयम् अशीमहि 'उदकमध्यस्थलम् अपि च प्रतिष्ठाम् | नमः आदित्याय मध्ये सर्वेपो वासमिये || || मुद्रल० भयरिङ्गसिद्धा देवाः हे मिश्रावरुणा मिश्रावस्यो ! तत् इदम् सूकम् शस्तम स्तुतम् अस्तु भवतु | हे अग्ने । तत् एतत् सूकं शस्त्रम् अस्तु । अस्मभ्यम् शम् सुखाय योः दुःखामास- मिश्रणाय इदम् शस्तम् अस्तु । वयं व अशोमछि माप्नुयाम गाघम् स्थितिम् । उत अपि प्रतिष्ठाम् स्मितेरयच्छिप्रिय अशीमहि | नमः नमस्कारः दिवे घोतमानाय सूर्याप ते महते सादनाय आश्रयाय विश्वस्य ॥ ७ ॥ इति धतुर्थाष्टके तृतीयाध्याये प्रथमो वर्गः ॥ [BC] कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् । आ॒मे॒न्यस्य॒ रज॑स॒ो यद॒द्भ्र औं अ॒पो घृणाना वि॑त॒नोति॑ मा॒यिनीं ॥ १ ॥ कृ॒त्॥ ॐ इति॑ । प्रि॒याय॑ । धाम्ने॑ । म॒न॒महे॒ | स्वऽक्ष॑त्राय | स्वय॑शसे । म॒हे । च॒यम् । आऽमे॒न्यस्थे॑ । रज॑सः १ यत् । क्षुभ्रे । आ । अ॒पः । घृणाना | वि॒श्व॒नोति॑ । मायनो॑ ॥ १ ॥ येङ्कट० प्रतिभानुः । कदा घयम् खल प्रिमाय रोजसे स्मृति कुर्मः स्वयलाय 'हचकी मस्यै। सर्वतो मावन्यस्य अन्तरिक्षस्य यत् सेजः पेन्दं विद्युमेण परिणत, 'त्रिशुदेवेन्त्रः' ( तू. माश ११, ६,३,९) इति वाजसनेयकम्, उदकानि प्रार्थयन्ती कभैय विस्तारयति ॥ १ ॥ मुह 'कटु प्रियाप' इति पद धतुर्थ सूक्तम् । प्रतिभादुर्नाम मात्रेय ऋषिः जगती खन्दः विश्वे देवा देवता | १. सम्यमूहो. २. शस्त्रम् भूफो० ३.३. उदकमध्ये रख दि ४४. स्वमरिम फीतः ये पं स्वममिकोये ये विं. ५ मा लिप-