पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८, मै ४ ] पत्रमं मण्डलम् १co सचैतः जिघर्ति दीपयति घ वा धाय इन्द्वात्मकादित्यस्य शतम् शतशयाकाः रामयः स्त्रेदमे स्वकीये गृहे काशे मंचरन् मयरन्ति । किं कुर्वन्तः । [संवर्तयन्तः प्राणिनो नाशयन्तः । विच दर्तयन् महा महानि निवर्तयन्ति गतानि एवं पुनः प्रापयन्ति च ॥ ३ ॥ ताम॑स्य रीति॑ि प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भुजे अ॑स्य॒ वर्ध॑सः । सच॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॑ रत्नं॒ दधा॑ति॒ भर॑ह॒तये वि॒शे ॥ ४॥ तान् । अ॒स्य॒ । रौ॒तिम् । प॒र॒शोऽव | प्रति॑ । अनी॑कम् | अ॒ख्य॒म् । भु॒जे | अ॒स्य॒ । वर्ध॑सः । सर्वा॑ । यदि॑ । पि॒तु॒गन्त॑न॒ऽइय । क्षय॑म् | रत्न॑म् | दधा॑ति । भर॑ऽहू॒तये । वि॒शे ॥ ४ ॥ बेट० युद्धे गमनमार्गमरण्ये परशोः इव मागेन्द्र प्रति पश्यामि तथा अनौकम् च अस्प मराठक्षणं रक्षणापागते प्रति पश्यामि शनाच्छादयतः सह यदि भवन्तम् इव गृहं रसम् प्रयच्छति या विद् इन्हें संमामार्थमादयति तस्यै विशे। यदि साहाय्ये कर्तुम् आगच्छति, शत्रून् बिनाशयतीवि ॥ ४ ॥ मुगल० इयमामेयी | ताम् ताम्भस्य मग्नेः दीतिम् स्वभावम् परशोः इव प्रति परशोः प्रतिनिधिभिव पश्यामि परशुः यथा स्वस्वामिनोऽभिमतं साधयति वद्वत् अस्य चर्पसः रूपवतोऽस्पादित्यस्य वनीकम् रश्मिसमूहम् गुजे भोगाव अमम् कवयात्यहम् । यदि परमात् स च देवः सदा अमत्सहायः सन् पिलगन्तम् भगवन्तम् क्षयम् इव निवासमिव मरहूतये सद्यामे थाह्वानयुताय विशे यजमानाय रत्नम् रमणीयें धनम् दधाति धारयति ॥ ४ ॥ स जि॒ह्वया चतुरनीक ऋजते चारु॒ वसा॑नो वरु॑णो यज॑न॒रिम् । न तस्ये विद्म पुरुष॒त्वता॑ व॒यं यतो मर्गः सवि॒ता दाति॒ वार्य॑म् ॥ ५ ॥ सः । जि॒ह्वय 1 चतु॑ःऽअनी॑कः ] ऋ॒ञ्जते । चारु॑ । वसनः । वरु॑णः । यत॑न् । अ॒रिम् । • न । तस्य॑ । वि॒द्म । पु॒रु॒ष॒त्व | व॒यम् । यतैः । मम॑ः । स॒वि॒ता । दाति॑ । वार्य॑म् ॥ ५ ॥ पेट० सः वरुणः काकुवेन जल शाता चतुरनीक यस्य समपोऽनीकामि तदपि दिनु स्थितानि जगत् प्रसाभयति नारु उदकमाच्छादयतु हिंसद् शत्रुम् । न तमुपायन् वयम् पोस्पेण यानीमः, येनोपायन बलं प्रददौ भगः, सविता च रहे प्रदौ, भगः सविता वरवं मयच्छतः ॥ ५॥ मूको. मुद्गल० राः अग्निः चतुरनी चतुर्दिक्षु मसूतज्दालः सन् जिह्वमा ऋजते घृतादिकं गच्छति किं पूर्वन्। चारु रमणीयं तेजः वयानः आच्छादन वहणः मोवारकः सन् अरिम् मित्रम् 1. उत् ल. २.२. विभिन्द्र सुको. ३. ताय सूको, ४. शत्रून् र रुपे. ५.५. रसनदी