पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्वेद सभाप्ये [ श ४, अ ई, १६- सतन् उद्धन् तस्य तमित्यर्थः । राम् न विद्य न जानीमः वर्ग पुरुषत्यता पुरुषत्वेन युक्तम्, मतः अयम् भगः महान् भजनीयः रविता मेरकः दाति यच्छति नार्यम् वरणीयं धनम् ॥ ५ ॥ इति चतुर्थाष्टके तृतीयाध्याये द्वितीयो बर्गः ॥ feod [४९] दे॒वं वो अद्य स॑वि॒तारमेषे भगँ च रत्ते॑ वि॒भुज॑न्तम॒ायोः । आ वौ नरा पुरुमुजा बनृत्यां दि॒वेदि॑वे चिदश्विना सखीयन् ॥ १ ॥ दे॒वम् । वः॒ः । अ॒द्म । स॒वि॒तार॑म् । आ । ईषे॒ भग॑म् | च॒ | रत्न॑म् । वि॒भज॑न्तन् । आ॒योः । आ । घा॒ाम् । नरा॒ । पुरु॒ऽभुजा | व॒वृत्या॒म् | दि॒वेऽदि॑वे । चि॒त् । अ॒श्च॒ना । स॒ख॒ऽयन् ॥ १ ॥ पेङ्कट० प्रतिप्रभः । देवम् युष्माकम् अय सवितारम् आ रामग्रामि, तथा भगम् च देवें मनुष्यस्य - रत्तम् विभजगतम् ॥ १॥ मुहल० 'देवं वः' इति पञ्चमै पञ्चमं स्कम् । जात्रेयः प्रतिप्रन ऋषिः । त्रिष्टुप् छन्दः विश्वे देवा देवता । देवम् धोतमानम्, सवितारम् सर्वस्वाभ्यनुज्ञातारम् नः त्वाम् इत्यर्थः । यद् वा दोहरिदं वाक्यम् । चः यजमानेभ्यो युष्मवय अथ इदानीम् आ ईथे उपगच्छामि, भगम् च भजनीमं देवम् आयोः मनुष्यस यजमानस्य रत्तम् रमणीय छविः विभजन्तम् । है नरा] नेतारौ ! पुरुभुजा ! प्रभु ! अश्विना। अश्विनौ! थाम् युषान् दिवेदिवे प्रतिदिनम् आ हत्याम् आवर्तयाम्पस्मदभिमुखम् सखीन् युवयोः सखित्वमिच्छन् 1 चित् पूरण ॥ १ ॥ प्रति॑ प्र॒याण॒मनु॑रस्य वि॒द्वान्त्सू॒तैर्दे॒वं स॑वि॒तारं॑ दु॒वस्य । उप॑ चुवत॒ नम॑सा विज्ञानञ्ज्येष्ठं च॒ रत्न॑ वि॒भज॑न्तमा॒ायोः ॥ २॥ प्रति॑ । प्र॒श्वान॑ग् । असु॑रस्य । वि॒िद्वान् | सुऽउ॒क्कैः | दे॒वम् | सस॒वि॒तार॑म् । दु॒व॒स्य॒ । टप॑ । ब्रुनी॒त॒ ॥ नम॑सा । वि॒ऽजा॒नन् । ज्येष्ठ॑म् | च॒ | रत्न॑म् । वि॒ऽभज॑न्तम् । अ॒योः ॥ २ ॥ धेट० ....... ॥२॥ मुगल० अनुरस्य शत्रूपण निरसितः प्रति प्रमाणम् अत्यागतिम् विद्वान् जानन सुसवितारम् देवम् दुवस्य परिचर हे अन्तरात्मन् ? किस आयोः मनुष्यस्य ज्येष्टम् राम् धनम् विभञन्तम् गमयम्वनिस्यर्थः नमद्या नमस्कारेण विज्ञान विशेषेण भावयवित्यर्थः उपध्रुवीत कक्ष भवान् ॥ ८ ॥ १. माहित] मू. २.२. मास्ति मूको, ३. वोरी मूको.