पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 पचर्म मण्डलम् अ॒द॒त्र॒या द॑यते॒ वार्या॑णि पू॒पा भग॒ो अदि॑ति॒र्वस्व॑ उ॒स्रः । इन्द्र॒ो विष्णुर्वरु॑णो मि॒त्रो अ॒भिरहा॑नि भ॒द्रा ज॑नयन्त द॒स्माः ॥ ३ ॥ अद्भुत॒ऽया । दयते ॥ वार्या॑णि । पू॒षा । भर्गः | अदि॑तिः । यस्तै । उ॒स्रः । इग्वः॑ः । विष्णु॑ः । वरु॑णः मि॒त्रः ॥ अ॒ग्निः । अहा॑नि | भ॒द्रा | ज॒न॒य॒न्त॒ । दू॒स्माः ॥ ३ ॥ पेट० जिया प्रगण्यति धनानि पूवा भगः अदितिः ४ वस्ते सेजांनि उत्सरणतीलः | शिष्टं स्पष्टम् ॥ ३ ॥ मुद्गल० अयमभिः अश्या अदनोवानि वार्याणि यरणीयानि काष्टानि दयते दहतिः। पूषा पोषक. ' भगः भजनीयः अदितिः भण्डनीय सूर्यः यस्तै लाग्छादयति । सामर्थ्याच तेजॉसि । इन्द्रादयः पश्चापि देवाः दस्माः दर्शनीयाः अहानि सप्यागवृणि भद्रा शोभनाने जनयन्त जनयन्ति। दिवसानां भागदानादिविशिष्टत्वमेव भत्यम् ॥ ३॥ तन्नो॑ अन॒र्वा स॑वि॒ता भरू॑यं॒ तत् सिन्ध॑व इ॒पय॑न्तो॒ अनु॑ ग्मन् । उप॒ यद् बोन्चै अध्व॒रस्य॒ होतो रायः स्या॑म॒ पत॑यो॒ो वाज॑रलाः ॥ ४ ॥ तत् । नः॒ः । अ॒न॒र्वा | स॒वि॒ता । वरू॑यम् । तत् । सिन्ध॑व । इ॒पय॑न्तः । अनु॑ । न् । उप॑ । यत् । घोचै । अ॒ध्व॒रस्य॑ | होता॑ । स॒यः । स्या॒म॒ । पत॑यः । वाज॑ऽस्नाः ॥ ४ ॥ dou's चेङ्कटय् तत् अस्मभ्यमशश्रुः सविता वरणीयम् अनु गण्ठतु, नद्यक्ष गच्छन्त्यः। यत्, अयरस्य* होता अस्मदर्थम् उप प्रवीति । किं सत् । धनस्य पतयो वयम् स्याम रमणीयान्नाः ॥ ४॥ "मुद्र० तत् प्रसिद्धम् वस्थम् चरणीयम् अस्मदभिमतम् धनम् नः अस्मभ्यम् अनर्वाचढिरस्कृतः सविता प्रयच्छत्विति द्वेष । तत् धनम् सिन्धव स्पन्दनशीबा इपयन्तः गच्छन्त्यो नद्या अनु अनुसृत्य ग्मन् गच्छन्तु धन दातुं गच्छतिर्थः । यत् अस्मात् अध्वरस्य अगस्य होता होमनिष्पादकोऽहम् उप बोने उपेत्य प्रवीमि तस्मात् सद् प्रयच्छन्विति शेषः वयं घानयः रायः धनस्य बहुविधस्य पतयः स्वामिनः स्याम भवेम बाजराः अन्नालाः ॥ ४॥ ‘म ये वसु॑म्प॒ इ॑व॒दा नमो दुषे॑ मि॒त्रे बरु॑णे सूक्तवा॑चः । ॲपै॑त्वस्मै॑ कृण॒ता वरी॑यो दि॒वस्पृ॑थि॒न्योरव॑सा मदेम ॥ ५ ॥ प्र॒-। ये । वसु॑ऽभ्यः॒ः । ईवि॑त् । आ । नम॑ । दु॒ | पे | मि॒त्रॆ । घरु॑णे । सू॒क्तऽवा॑च॑ । अव॑ । ए॒तु॒ । अभ्य॑म् । कृ॒णु॒त ! वरी॑यः । दि॒वःपृ॑थि॒योः । अव॑सा । म॒देन॒ ॥ ५ ॥ ३. नः मूको. १. पोषः मूको. २. तम् छलपं. ३. गच्छन्ते सूको. ७. नाति मूको. ८. गच्छन्तम् मूको. ऋ-२२६ ४. अरस्य सुनो. ५. अतिरतः मूको.