पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४, भ ३, ४४. १८१२ सादे समाप्ये ए॒पः । ते॒ । दे॒व॒ । ने॒त॒रति॑ । स्थ॒पति॑ः । शम् । र॒यिः। शग् 1 रा॒ये | शम् | स्व॒स्तये॑ | इ॒घऽस्तुतेः । मनामहे | दे॒व॒ऽस्तुतः॑ः | मनामहे ॥ ५ ॥ बेङ्कट० एकः ते देव । नेतः ! सवितः ! स्वामी स्थानाम् रमिः सुकृत् भवति । शमू सुखकर धनार्थं भजामहे शम्' अनाशाय इपः स्तुवन्तः देवान् स्तुवन्तः ॥ ५ ॥ ★ मुगल हे नेतः । देव सवितः ! ते तव एपः स्थःपतिः सर्वस्य पालकः रमिः दातव्यधनवान् शम् करोत्विति शेषः । राये धनाय शमू सुखाय स्वस्तये अविनाशाय इपःस्तुतः एपणीयस्य सवितुः स्तोताः वयम् मनामहे स्तुमः | देवस्तुतः देवानां स्तोतारः मनामहे स्तुमः ॥ ५ ॥ इति चतुर्थाष्टके तृतीयाध्याये चतुर्थी वर्गः ॥ [ ५१ ] अग्ने॑ सु॒तस्य॑ प॒तये॒ विश्वै॒स्मि॑भि॒रा ग॑हि । दे॒वेभि॑ह॒व्यदा॑तये ॥ १ ॥ अग्ने॑ । सु॒तस्य॑ । पी॒तये॑ । विश्वे॑ः । ऊने॑भिः । आ । गृ॒हि॒ । दे॒वेभि॑ । ह॒व्यऽदा॑तये ॥ १ ॥ चेङ्कट० आने । * सोमस्य पानाय विश्वैः पितृभिः देवैः आ गच्छ हृम्यदातये'। 'यजमानो 'वै हग्यदातिः' ( साश १, ४, १, २४ ) इति ब्राह्मणम् ॥ १॥ मुगल० 'अग्ने सुतस्य' इति पदार्थ सप्तमं सूकम् । स्वस्त्याशेयः ऋषिः । आदिततलो गायम:, पञ्चम्पाद्याः षड् डब्णिदः, एकादश्यावाः तिस्रो अगत्यः त्रिष्टुभोना, चतुरैशीपञ्चदश्यों अनुष्टुभौ । विश्वे देवा देवता | द्दे थाने! स्वप् सुतम्य प्रीतये सोमपानाय विश्वैः अमेमिः जमैः सर्वैरपि रक्षकैः देवेभिः देवैः इन्द्रादिभिः सह हव्यदातये अस्माकं हविदर्दानाथ आ गहि आगच्छ ॥ १ ॥ ऋत॑धी॒तय॒ आ ग॑त॒ सम॑धर्माणो अध्व॒रम् । अ॒ग्नेः पि॑षत जि॒ह्वया॑ ॥ २ ॥ अ॒ग्ने॑ः । वि॒वत॒ | जि॒ह्वया॑ ॥ २ ॥ ऋ॒त॑ऽधीतयः । आ । गत॒ । स॒त्य॑ऽधर्माणः । अ॒ध्व॒रम् 4 चेङ्कट० हे सत्यबुद्ध्यः ! सत्यमणः ! या गच्छत यशम् अग्नेः जिया पिंमत सोमम् ॥ २ ॥ मुद्गल० हे ऋतधीतयः! सत्यस्तो देवाः! अध्वरम् अस्मद्यशम् आ गत भागच्छत ॥ भागस्य व हे सत्यधर्माणः ] सत्यस्य धारयितारः ! यूयम् अग्नेः जिया पियत भाज्यसोमादिकम् ॥ २ ॥ विने॑भिर्विध सन्त्य प्रात॒पा॑त्र॑भि॒रा ग॑हि । दे॒वेभिः॒ सोम॑पीतये ॥ ३ ॥ विवे॑भिः । वि॒षु॒ । स॒न्त्य॒ । प्रा॒त॒र्या॑ये॑ऽभिः । आ । गृ॒हि॒ दे॒वेभिः॑ः । सोम॑ऽप॑तये ॥ ३ ॥ १३-२को ३.३. देवान् वि पं. ४. मास्ति वि पं. छ तिमि त्रि. पं. ५ नाहित मूको भेल. ८. सुदा: मूको. ५० पित्रिभिः