पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३.१३ ] मयमं मण्डलम् येन॑ तो॒काय॒ तन॑याय ध॒न्य॑ ज॒ चह॑वे॒ अक्षि॑तम् । अ॒स्मभ्यं॒ तद् ध॑जन॒ यद् व॒ ईम॑ह॒ राधो॑ वि॒श्वायु सौभ॑गम् ॥ १३ ॥ येन॑ । तो॒क्राय॑ । तन॑याय 1 धा॒न्य॑म् | चीज॑म् | बह॑ध्ने । अक्षतम् । अ॒स्मम्य॑म् । तत् । ध॒त्त॒न॒ । यत् । युः । ईम॑हे । राष॑ः । वि॒श्वऽआ॑यु | सौम॑गम् ॥ १३ ॥ वेङ्कट० येन घनेन पुग्राम सपुत्राय धान्यम् तत्कारणम् ग्रीजम् च अक्षित वहध्ये अस्मभ्यम् तत् धम धनम् यन् यः याचामहे सवैगं सुभगत्या रद्दम् ॥ ३३ ॥ मुद्रल० हे मरतः ! येन सदयेन मनमा तोकाय पुत्राय तनयाय तत्पुनाय धान्यम् बीजम् अक्षितम् मक्षीणम् पहध्वे धारयध्वं तेन चितेन अस्मभ्यम् सत् धान्यं यीजम् धरान । मत् च नः सुष्मान् ईमहे याचाग राभः धनम् विशायु सर्वानोपेतम् सौभगम् सौभाग्यं व सद् धन इति समन्वयः ॥ १३ ॥ अनी॑याम नि॒द॒स्ति॒रः स्व॒स्ताभि॑हि॑त्वाव॒धमरा॑तीः । च॒ष्ट्वी शं योराप॑ उ॒प्ति भे॑प॒जं स्याम॑ म॒रुतः स॒ह ॥ १४ ॥ अति॑ 1 इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्मि॑ः । द्वि॒ित्वा । अ॒व॒द्यम् । अरोतीः । वृ॒थ्र्यौ । शम् । योः । आप॑ः । उ॒ति । भेष॒जम् । स्याम॑ | मरुतः । स॒द ॥ १४ ॥ ० अति गच्छाम निन्दिनी: अती: अवयम् हित्वा स्वस्तिभिः तिरस्व॒र्यन्तः | व्याप्य शम् योः उदुकानि गोयुक्तमनं च सर्वदा हैः सह श्याम युक्तः हे मरुतः ॥ १४ ॥ सुद्गल० हे मरुत ! यम् स्वस्तिभिः क्षेमैः अवयम् पापम् हित्वा परियय निः निन्द्रकान् असतीः शत्रून् तिर.' आप्तानू अति इयाम अतिवस्य गच्छेम, तिरस्तुम इत्यर्थः । श्रृष्ट्वीवृष्टिषु युष्मप्रेरिसामु क्षुद्धिषु सतीषु शम् सुलम्, थोः पापानां पावनं पृथक्करणं च आपः उदकानि उनि गोयुषम् भवजम् क्षं सर्वेण सह स्माम सभेमहि हे महतः । वयम् ॥ १४ ॥ 1 सु॒दे॒षः स॑महासति सु॒वीरो॑ नरो मरुत॒ः स मत्यै॑ः ॥ यं त्राय॑ध्ये॒ स्याम ते ॥ १५ ॥ सु॒ऽदे॒चः । स॒म॒ह॒ । अ॒स॒ति॒ । सु॒ऽवीरैः । नः । मरुतः | सः । मयैः । यम् | त्रायो । स्यामं । ते ॥ १५ ॥ पेङ्कट० हे पूजासद्दिय मरुद्गण ! सः माये: शोभनदेवो भवति । बहुबाई । हेनरः। मस्तः 1 स सुपुत्रश्च भवति । यमू नायवे वयं च साशाः स्याम अय्याः ॥ १५ ॥ मुद्रल० है समझl "प्रशस्तवचन समहशब्द: 1 हे पूजिव ! मरतां गण! सः मर्त्यः सुदेवः कल्याणमरु- रसंज्ञकदेवोपेत. असमिति, हे नरः l नेतारः ! महत. 1 समर्थः सुशोभमपुत्रा- पेतच असति भवति, यम् मर्त्यम् शायदे पाउयध्वे | ये एवं मयन्तिो वयम् स्याम युष्मदीया ॥ १५ ॥ १. नास्ति मूको. २. पूजामसत मूको. ३. बन्वदाद सूको. ४. खै मूको, ८०५, 'चनपूमि मूको.