पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२८ ऋग्वेदेसाप्ये स्तु॒हि भॊजान्त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न् गावो॒ो न यव॑से । य॒तः पूर्वी इव॒ सख॒रनु॑ ह्वय गरा गृ॑णीदि कामिः ॥ १६ ॥ [%, a 2,7 11, 1 स्तुहि॑ि । भोजान् । स्तु॒त्र॒तः ॥ अ॒स्य॒ | याम॑नि । रणि॑न् । गात्रैः । न । यव॑से । य॒तः । पृ॒न्ऽइय । स॒खन् । अनु॑ । द्वव॒ । गि॒रा | गृ॒णीहि॒ | क॒ामिन॑ः ॥ १६ ॥ वेङ्कट० रहुद्दि भोजवितन् स्तोतुमरुतः अस्य संसद्गणस्य सागमने । महतो रमन्वाम् गाव: हुव सबसे त्वयि ध्यतः मसान् इव रासीन अनुक्रमेण आय वाघा तुहि च कामिनः ॥ १६ ॥ मुद्गल० हे ऋपे! स्तुवतः स्तुति कुर्वषः अस्य यजमानस्य यामनि थशे भोमान् दातन् मस्तः स्तुहि। गावः न यवसे तृणादिभाणाय गच्छन्यो गायो यथा रमन्ते सन्मरतोऽपि रणन् रमन्ागू 1 गतः गच्छत. मस्तः पूर्वान् पुरातनान् ससीन् इव अनु रूप आद्रय कामिनः स्तुतीच्छावतो मरुतः गिरा स्तुत्या गृणीहि स्तुहि ॥ १६ ॥ इति धतुर्थाष्टके तृतीयाध्याये प्रयोदशो वः ॥ [ ५४ ] प्र शची॑य॒ मारु॑ताय॒ स्वभा॑नव इ॒मां वाच॑मनजा पर्वत॒च्युते । घ॒र्म॒स्तुमै॑ दि॒व आ पृ॑ष्ठ॒यज्व॑ने॑ ए॒न्नथ॑वते॒ महि॑ नृ॒म्णम॑र्चत ॥ १ ॥ प्र | राय | मारृताप । स्वऽमा॑नवे | इ॒माम् | वाच॑म् | अनुज । पर्वत॒ऽच्युते॑ । 1 1 धर्भ॒ऽस्तुमे॑ । दि॒वः । आ । पृष्ठ॒ऽयज्व॑ने । च॒म्न॒ऽश्च॑वसे | महि॑ | मुग्णम् | अर्चत ॥ १ ॥ 1 चेट० प्र गमय मारुताय बेगाय स्वदीप्तमे स्तुतिम् इमाम् मेघानां ध्यावयित्रे अशे स्तोसध्याय दिव. आगत्य पृष्ठयजमानाथ, पृष्ठ स्पृशतेः, घोषमानाबाय महत् धर्म अयच्छत ॥ १ ॥ मुद्द्रल० 'श्र शर्माय' इति पञ्चदार्च दशमं सूकम् । श्यावाद ऋषिः । चतुर्दशी विद्धपू जगत्या 1 मतो देवता माहताय महसम्बन्धिने सर्वाय बलाय इमाम कियमाणाम् नाचम् स्तुतिम् प्रज स्वभानवे स्वायत्ततेजसे पर्वतच्युते पर्वतस्य च्यावयिये पर्मस्तुमे धर्मेस्थ स्तोभयित्रे सुलोका भागच्यते पृष्टयज्वने पदट्टः थन्नरवृहदा दिभिरीजानाय सुचवसे योतमानालाय महि महत प्रभूतन नृम्णम् धनं हक्षिणम् अर्जत ददतेत्यर्थः ॥ १ ॥ प्रापय दिवः प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्पर्वो बयो॒ष्टध अश्व॒युः परि॑जयः । सं वि॒द्युता दध॑ति॒ वाश॑ति त्रि॒तः सर॒न्त्यापोवना परिचयः ॥ २ ॥ १. रमन्ते मूको. २. "नय यस यदि "नागाप्राय ल