पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८५४, मं ३ ] पत्रमं मण्डलम् म । बुः ॥ मरृतः । त॒वि॒िषाः । उ॒द॒न्यवः॑ः । ष॒प॒ऽवृध॑ः । अ॒श्च॒ऽयुजैः । परि॑ऽमयः । सम् । वि॒ऽधुर्ता । दध॑ते । वाच॑ति । नि॒तः । स्वर॑न्ति | आपैः । अव | परिजयः ॥ २ ॥ ये स्वरन्ति प्रगमयन्ति गुष्माकं हे मरुतः । महान्तः उद्कमियतः भसवृधः इयुकाः परितो गन्तारो रथाः, समूदत उदकानि विद्युता सम्भृता थियां विसृजन्ति इति मध्येऽष सन्भारणानन्स प्राग्विसर्गात् त्रिस्यान इन्गदिम् करोति, परितो अन्ध्यः आपः यः शत्रुतौ ॥ २ ॥ मुगल० हे मरुतः वः युकशकं गणाः प्र प्रादुर्भवन्ति । कीटशाः । तविषाः दोसाः सदन्यवः उदो जगदक्षणार्थम् वयोवृधः उग्रस्य वर्धयितारः अवयुजः गमनाय रथे अश्वानां पोकारः परिअयः परितो गम्वारः । विद्युता तडिता सम् दधति सङ्गच्छन्ते । तदानीम् त्रितः त्रिपु स्थानेषु जायमानी महद्वणः वाशति शब्दयते । अस्मिद् यज्ञे सदा आपः परिश्रयः परितो गन्भ्यः अवना अवनो भूमौ स्वरन्ति अधः पतन्ति ॥ २ ॥ वि॒द्युन्म॑हसो नरो अश्म॑दद्यो वाव॑वो म॒रुतेः पत्र॑त॒च्युः । अ॒न्या चि॒न्मुहुरा हा॑दु॒ीवृत॑ः स्त॒नम॑दमा रमु॒सा उौजसः ॥ ३ ॥ १८२६ 1 वि॒द्युत् ऽम॑ह॒सः । नर॑ः ] अम॑ऽदिद्यधः । नात॑ऽचिषः । म॒रुत॑ः । पर्व॑त॒ऽच्युत॑ः । अ॒ब्द॒ऽया । चि॒त् । मुहु॑ः । आ । इ॒ादुनि॒ऽवृत॑ः । स्व॒नये॑ऽअ॒माः 1 [भुसाः [ उत्ऽओजसः ॥ ३ ॥ वेङ्कट० विद्योतमानतेजसः नेवाःयुधाः निश्वर सेक्स मस्तः पर्वतच्युतः अर्पा दातारः मुहुः क्षा गच्छन्वि हादुनवर्तवितार शब्दायमानगृहा वेगवन्तः उद्भूताः शरीरं गृहमिति ॥ ३ ॥ मुद्गले० विद्युन्महसः विद्योतमानतेजसः नरः वृष्टया दिनेतरः अमदिद्यतः यातायुधाः सातत्विषः प्राप्तदीतयः पर्वतच्युतः पर्वतानां मेघानां न्यायमितारः अन्दया मुहुः उद्कानां दातार चित् पूरणः ॥ हादुनीरतः हान्या अनेः प्रकाः स्तनयदमाः शब्दोपतगणाः रभसाः दृष्टार्थम् उद्युञ्जाना: उदोजसः उद्धरायलाः मरुतः आगच्छन्ति। वृषपधं प्रादुर्भवन्तीत्यर्थः ॥ ३ ॥ व्यक्तून रुंद्रा व्यहोनि शिक्कसो व्यए॒न्तरि॑क्षं वि रजांसि धूतयः । दि यदाँ अज॑थ॒ नाव ई यथा विदुर्गाणि मरुतो नाई रिष्यथ ॥ ४ ॥ 1 यि । अ॒क्तून् । रु॒द्वाः । धि ॥ अहा॑नि । शिक्ः । वि । अ॒न्तरि॑क्षम् । वि । रजो॑सि । घृ॒त॒प॒ः । वि । यत् । अन्नन् । अज॑घ । नाव॑ः ॥ इ॒म् | य॒षा । वि। दुष्यानि॑ । स॒रु॒तः । न । अर्ह । द्वि॒िष्यथ ॥ घंट० वि अथ रात्री: हे रुद्रा, सया महानि च हे शकाः !, तथा अन्तरिक्षम्, तथा सर्वानेव १३. गन्नोर एन वि संप; इति. २. नारित मूको. ३. धोवारः मूको ४. उपअमाः मूको. ५०५० नास्ति सूको ६ उपादानि वि