पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३२ [ ar ४, अ ३, ६ १५. माग्वैदे रामाध्ये प्र॒वय॑तीयं पृ॑थि॒वी म॒रुद्धय॑ ए॒वस॑ती॒ द्यौनति प्र॒पय॑ः । प्र॒नव॑तीः प॒थ्या॑ अ॒न्तरि॑क्ष्पाः प्र॒वत्य॑न्त॒ः परि॑ता ज॒रदा॑नवः ॥ ९ ॥ प्र॒यत्व॑ती । इ॒यम् । पृथि॒वी 1 म॒रतऽभ्यै | प्र॒वती | धौ | भुति । प्र॒यत्ऽन्ये॑ । प्र॒नस॑ती । प॒थ्या॑ । अ॒न्तरि॑क्ष्या | प्र॒वस्व॑न्त । एव॑ता । जीरऽदोन ॥ ९ ॥ पेट विस्तीर्ण इयम् पृथियी शयति महद्भय काम सपरणाप यो व गधद्स्य । प्रवत्वन्त अन्तरिक्षस्था मार्गो पर्वता च शिमोदकदाना ॥ ९॥ मुद्गल इगपू पृथिो मरुद्भ्य मरदर्भाय भवत्यती प्रवन्त प्रकर्षकस्तो प्रदेशा वस्या सा प्रयत्यती यादी भवति । ट्टरस्नाऽपि भूमि मरूपरा भवतीत्यर्थता सर्यामपि व्याप्नु चन्तीति यावत्। तथा यौ अपि प्रथद्वय मर्येण गच्छद्भ्यस्तुभ्य भवत्वती भवति साऽपि मस्ता साधाराय तथा अन्तरिक्ष्याः अन्तरिक्ष भवा पय्या युगतयोऽपि प्रवृत्वती प्रभस्वत्यो । मरयो मवति । पर्यंता अद्भुय प्रयत्नात भवन्ति जौरदानव क्षित्रदाना मध्य ॥ ९ ॥ यन्म॑रुतः सभर॒सः स्वर्णः सूर्य उदिते मर्दधा दिवो नरः | न चोऽवा॑ः श्रथय॒न्ताह॒ सिस॑तः स॒द्यो अ॒स्याघ्नः पारमेनुथ ।। १० ।। 1 यद | गुरुत | समरस । इनर | सूर्ये उदईते | मदेश | दिव । नर । न । द । अश्वा॑ । श्रूय॒युत॒ । अह॑ | सित | स॒य | अ॒स्य | अव॑त । प॒रम् | अ॒नुष ॥१०॥ 1 ↑ बेइट० यत् मरुत | सभारा | सर्वनरा सूर्य उदिते यज्ञे आगरप मदय हे दिव नैतार । ततो युष्माकम् अश्वा मार्गे न एक श्रययन्त सरन्त | मदानीम् एव अस्य अध्यन पारम् प्राप्नुय तैरिति ।। १ ।। मुद्गल० हे मला | सभरस | सहबरा | स्वर्णर 1 सर्वस्य नतार ! यूपम् मत् यदा सूर्ये उदिते उगते मध्याह्ने मदन सोमेन ह दिन धुलोकस्य नर नतार ! | यदा सेम पातुमिच्छय* इत्यर्थ । तदा व असा सिंपत सरन्त न अ अथगत नैव इलधयन्ति । अध्यन देवयजनमानस्य पारम् अनुयं व्याप्नुय ॥ १० ॥ सद्य वदानीम् अस्य इति चतुर्भाष्टके तृतीयाध्याय पञ्चदशो वर्ग ॥ असे॑षु व ऋ॒ष्टय॑ प॒त्सु खादयो वःसु रुक्मा मरुतो रथे॒ शुमः । अ॒ग्मिना॑जसो वि॒द्युतो गभ॑स्त्यो॒ोः शिर्माः शीर्षस वित॑ता हिर॒ण्ययो॑ः ॥ ११ ॥ असे॑षु । य॒ । ऋ॒शये॑ । प्यतु । या॒दय॑ | वक्षि॑ ऽसु | रु॒क्मा । म॒रु | रथे॑ | शुभ | अ॒ग्नज त्रि॒ऽयुतै । गर्भस्त्यो । शिर्मा | शोष॑ऽसु॑ । नितेना प्ययौ ॥ ११ ॥ । । रियमूको २ मतयो ३ प्रक्लयो मूको १४ छत मूको ५ स्यन्त मूको.