पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/१९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रमे मण्डलम् १८३३ फार्कयो भवन्ति सादयः राया बक्षःगु रुमा है मस्तः 1 भवताम् रथे वाइसंकाराः, अभिदीय विद्युतः बोशिमाः हिरण्मय्यः शिरसः प्राणाय वितताः ॥ ३३ ॥ तू ५४ मे १२ ] चेट मुगल० हे मदतः । पः पुम्माकम् पुष्टयः भायुधानि, भासन्त इति शेषः । पत्सु सादयः मटकाः पदमाः हारा, रथे यमः मधुरा आपः, अमिधाजसः अभिदीप्ताः विद्युतः गभरलोः क्षयोः भासते इस्वः शीर्ष शिरःसु रण्डी हिरण्यमयः शिप्राः उष्णोषमय्यः वितताः विस्तृताः ॥ ११ ॥ 1 + तं नाक॑स॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त् पिप्पलं मरुतो वि धूंनुथ । सम॑च्यन्त॒ षु॒जनाति॑त्विषन्त॒ यत् स्वर॑न्ति॒ घोषं॒ वित॑त॒मृत॒यवः॑ः ॥ १२ ॥ तम् । नाक॑म् ॥ अ॒र्यः । अनृ॑मतऽशोचिषम् | [शैद् । पिलम् । मठतः । वि॑ि । धुनुध॒ । सम् ॥ अ॒ब्य॒न्त॒ । दु॒जना॑ । अति॑षि॒ष॒न्त । यत॒ | सर॑न्ति । घोप॑म् । विऽत॑तम् । ऋ॒त॒ऽयवः॑ः ॥१२॥ बेट० तमू आदित्य गन्तारः शत्रुभिगृहीतवलं हे मरुतः शुक्लम् उदकं कम्पयम परॊक्षः— सङ्गवानि भवन्ति पलानि दीयन्ते घ, यदा खरन्ति शब्दम् विततम् उदकमिच्छन्तः ॥ १२ ॥ मुद्गल है मरुतः | अर्थः गारो यूयम् तम् मसिद्धम् नाकम् साहित्यम् अगृभीतशोचिषम् असुरे बनतवेजक राम् दत् वर्णम् पिप्पलम् उदकम् वि धूमुथ विडिये चाळयथ, यर यदा वृजना पछाति सम् अध्यन्त सङ्गता पलिनो भवथ, इविभिरस्मचैरिति भावः । पश्चात् अति- चियन्ते दीप्ता भवय, सदा घोषम् गयजनक शब्दम् विततम् विस्तृत स्वरन्ति कृस्थेत्यर्थः भातायचः उदकमिच्छन्तो यूयम् ॥ १२ ॥ सुष्मार्दत्तस्य मरुतो चिचेतसो रा॒यः स्या॑म र॒थ्यो॑ वय॑स्वतः । न यो यु॒च्छति ति॒ष्यो॒ यथा॑ दि॒वो स्मे रोरन्त मरुतः सह॒स्त्रिर्णम् ॥ १३ ॥ यु॒ष्माऽदैत्तस्य । म॒रु॒तः । वि॒ऽचेतसः । रा॒यः । स्या॒म् | र॒थ्य॑ः । वय॑स्वतः । न । यः । यु॒च्छ॑ति । ति॒ष्य॑ः । यथा॑ । दि॒वः । अ॒स्मै इति॑ । स॒न्त॒ ॥ मरुतुः । सह॒स्रिण॑म् ॥१३॥ वेङ्कट० पुष्माभिः दत्तस्य हे मरुतः । सुमतयः ! पूर्ण रथम् । न यः रविगच्छति मया तिथ्यः रमयत सहस्रपशुम् हे महतः ॥ ३३ ॥ मुद्गल० हे विचेतसः 1 विविधप्रज्ञाः महतः ! युष्मादशस्य रयाम भवेम हवामिनः | के रथ्यः स्यामि च धनस अवतः रविनः शाम, लमेम घनैन प्रज्वलितः दिवः न पतति, à रयिमस्मासु विश्वतः अभवतः रामः धनस्य यः युष्माभिर्दत्तो राः न युच्छति १. विद्यतो बालो चि गलो छपं. २. भासन्ति भूको. ३. सादारा मुफ़ो. ४. अनुगृही मूको.

५. नुस्ते मुफो. ऋ-२२९