पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३६] ऋग्वेदे समाप्पे [ अ४, ३, व १७. मुगल० शाकम् सदैव जाताः पाः सुनुभवन्तः सद्दान्तः इत्यर्थः । शाफम् सदैव उक्षिताः सेफारो वर्षकाः थिये चित् शोभाया एवं प्रतरम् अष्टवरम् आ सबैटः बापुः अर्ध- यन् ॥ नरः कर्मणां नेद्यारः विरोकिन विरोधमानाः सूर्यस्य रामयः सूर्यस्यमय हुक शुभम् इत्यादि गतम् ॥ ३ ॥ आभूपेण्ये वो मरुतो महित्व॒नं दु॑दृक्षेण्यं॒ सूर्य॑स्येव॒ चक्षि॑णम् । उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभ् यातामनु॒ रथा॑ अनुत्सव ॥ ४ ॥ आ॒ऽभूपेण्य॑म् । वः । म॒रु॒तः । म॒हि॒ऽत्व॒नम् | वि॒क्षेण्य॑म् | सूर्य॑स्यदव | चक्षणम् । उ॒तो इति॑ । अ॒स्मान् । अ॒मृत॒ऽत्यै । द॒घात॒न॒ । शुभ॑म् ॥ य॒ताम् । अनु॑ । रथा॑ः । अ॒नृ॒त्स॒त॒ ॥४॥ 1 t चेङ्कटस्तुतिभिराम्पोयम् मः मरुतः ! महत्वं दर्शनीय सूर्यस्य इयतेन पिघअस्मान् अमृतत्वे स्थापयत ॥४॥ मुद्रल० हे मरुतः । षः युष्माकम् महित्वनम् महत्वम् आभूपेष्यम् तुरयम् । कि सूर्यस्य हुन चक्षणम् रूपमित्र दिटक्षेण्यम् दर्शनीयम् उतो अपि अमान् अमृतले मोक्षे, वर्ग इत्यर्थः, तन दुधावन धारयत शिष्टं गतम् ॥ ४ ॥ उदौरपथा मरुतः समुद्वृतो यू॒र्य॑ घृ॒ष्टिं व॑र्पयथा पुरीपिणः । न व दस्र॒ उप॑ दस्यन्ति धे॒नवः॑ः शुभै यातामनु॒ रथा॑ अग्र॒त्सत ॥५ ॥ उत् । ई॑स्यथ । म॒रु॒तः । स॒मु॒द॒तः । युयम् | वृष्टिम् । वर्षयय । पुरीभिणः । न । वः॒ः । द॒स॒ाः । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ः । शुम॑म् । य॒ताम् । अनु॑ | रया॑ः 1 अवृत्स॒त॒ ॥५॥ बेङ्कट० उत् गमयर्थ हे महतः ! समुद्रतः यूयम् दृष्टिम् | यपेयथ अमान् हे उदयन्तः! | न युष्माकं हे दर्शनीयाः ! मैयरूपाः धेनवः शुष्यन्ति ॥ ५॥ मुगल हे मरुतः | यूयम् समुद्रतः अन्तरिक्षाव उदौरयथ दृष्टिम् | हे पुरीषिणः। पुरीषमुदकं तद्वन्तः! यूयम्, बृष्टिम् वर्षमथ | हे दलाः 1 दर्शनीयाः! वः युष्माकम् धेनवः मैघाः न उप दस्यन्ति न शुष्यन्ति ॥ ५ ॥ इति चतुषष्टके तृतीयाध्याय सप्तदशो वर्गः ॥ यदश्वा॑न् धूर्षु प॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒ान् प्रत्यत् अमु॑ग्ध्वम् । विश्वा॒ा इत् स्पृधो॑ मरुतो॒ व्य॑स्सय॒ शुभै यातामनु॒ रथा॑ अवृत्सत ॥ ६ ॥ 1 यत् । अ॒श्वा॑न् । सू॒ऽसु । पृष॑तीः । अयु॑ग्ध्वम् । द्वि॒र॒ण्यया॑न् । प्रति॑ि । अत्न् । अनुग्ध्वम् । विश्वा॑ः ॥ इत् । स्पृधः॑ | म॒रु॒त॒ः । वि । अ॒स्य॒थ | शुभ॑म् | घृ॒तम् । अनु॑ ।। अत् ॥६॥ 1 १ नास्ति मूको. २. महिलं मूको. ३. उद्गमनयुथ वि वर्षे.