पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६,२] पघर्म मण्डलम्, १८३९ मुद्गल० 'ज्ञाने वर्धन्तम्' इति नयाँ द्वादशं सूक्तम् । इयावाश्व ऋषिः । तृतीयासतम्यौ सतोहरमौ शिष्टा बृहत्मः मरतो देवता। । हे आ| शर्धन्तम् शत्रून् अभिभवन्तम् गणम् मरुतां गणम् आ इमेति शेपः कीरशम् स्वमेभिः रुपमैः रोचमानैः अजिभिः आमरणैश्च पिटम् अषयदितं युक्तमिरयर्थः । अद्य अस्मिन् मागदिने मरुताम् विशः प्रजाः गणानिरयर्थः । वान् दोचनात् रोधमानात दिवः धुलोका | मधिः पञ्चम्यर्यानुवादी चित् पूरणः अब अवस्तात् अस्मदभिमुसम्यामि ॥ ॥

  1. J

यथा॑ च॒न्गन्ध॑से॒ हृ॒दा तदिन्मे॑ ज॒ग्मुरा॒शस॑ः । ये ते॒ नेदि॑ष्ठ॒ हव॑नान्या॒ागम॒न् तान् बर्घ भीमसँडशा || २ i यथा॑ । चि॒त् 1 मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । जा॒ामु॒ः 1 आ॒ऽशस॑ः । ये । से॒ । नेदि॑ष्ठ॒म् 1 ह॒व॑नानि । आ॒ऽगम॑न् । तान् । वर्ष । ग्रीमऽसैदृशः ॥ २ ॥ पेङ्कट आहे ! त्वम् मया पूजयसि महतः हृदयेन तथा देव में गच्छन्तु मरवः आशंसनीगाः । ये सव समीपे वीपि आगच्छन्ति, तान वर्धय भीमरूपान् ॥ २ ॥ मुद्गल० हे अग्ने! त्वम् इदा हृदयेन मरुतः यथा चित् मन्यसे येन मकारण भतिपूजिवार नानासि, चेम्वादरं करोपौत्यर्थः । तत् इत् तथैव मे मदर्थम् जम्मुः गच्छन्तु आशसः भाशंसितार गरतः नेदिष्टम् सळिधावेव से तय हवनानि श्रद्धानानि धुरवा आगमन आगच्छन्ति तान् भोमरांहेशः कालविलम्बासहमेन भयङ्करदर्शनान् वर्ध वर्धय हविप्राणेन ॥ २ ॥ इच्छन्तः । अनन्तरम् 7 मीळहु॒ष्म॑तीच पृथि॒यी परा॑हता मद॑न्त्येत्य॒स्मदा । ऋक्षो न वो॑ मरुत॒ः शिमी॑वाँ अदुधो गौरव भीम॒युः ॥ ३ ॥ मी॒ळ्हु॒ष्म॑तीऽव । पृ॒थि॒वी । परा॑ऽह॒ता । मद॑न् । ए॒ति॒ । अ॒स्मत् । आ । ऋक्ष॑ः । न । व॒ः । म॒रुत॒ः । शिमऽवान् | अर्मः । दु॒भः | गौःऽइ॑व । अ॒न॒ऽयुः || ३ || वेङ्कट० भर्तृमठी स्त्री भवद्भिः पराहता पृथिवी मायन्ती थ/ गच्छति अस्मान् सस्यपूर्ण हे मरुतः | भवरा बळम् ऋक्षः इव भयङ्करम् उत्क्षेपणकर्मवत् दुर्धरं च | गौरिव भीमयुः भयुक्तो भयङ्कर ऋषभइये ॥ ३ ॥ मुद्गल० मोळदुष्मती प्रबलस्वामिका पराहता अन्यैरभिभूता पृथिवो इव 'भत्र पृथिवीशब्द तदधिचितां प्रजाँ लक्षयति । सा यथा स्वस्वामिनमुपताऽभिगच्छतिसत मरुतां साफल्येन सर्वधा प्राप्तेरृष्टान्तः । एवम् मदन्तौ मरुत्सेना भस्मत, अस्मानित्यर्थः था एति आगच्छति। हे मरुता। १. आशस सूको २. जितं मूको. ३. नवः गूको प्रज्ञान्दा भूको. ४-४. शब्द: मूको. ५.५. एविः E