पृष्ठम्:Rig Veda, Sanskrit, vol4.djvu/२०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५७ मे २ ] पचमे मण्डलम् सुष्मान् व्यस्मदीया इयम् सुतिः प्रति कामयसे गया सृजे उदकमिच्छते दिवः मेया भागच्छन्ति सत् भागरच्वेति ॥ १ ॥ मुद्गल पञ्चमेऽनुवाकै पोश सूहानि सत्र 'आ रुदासः इरयष्टये प्रथमं सूकम् | श्यावाश्व ऋषिः । सप्तम्यष्टस्यौ त्रिभो शिष्टा जगत्यः | मरतो देवता | १८४३ जाता यस्य तस्मै हे रुद्राराः पुत्रा ! इन्द्रवन्तः इन्दयुक्ताः सजोपराः समानप्रीतयः हिरण्यरथाः | सन्दः सुचिताय सुगमनाय सुण्ड सन्तामा यशाम तदर्थम् या गन्तन आगच्छन। किमर्थम् । इयम् अस्मत् अस्मदीया मतिः स्तुतिः वः युष्मान् प्रति इथेते कामयते । तस्मादागच्छत उदन्यषे उदणजे गोमाय दिवः कुलोकसकाशान् उत्साः उदकनिम्वन्दर गया युभिः प्रेरितास्तद्वदस्मदर्भमप्यागत्यागिम ददतेत्यर्थः । न पूरणः ॥ १ ॥ वाशी॑मन्त ऋहि॒मन्वो॑ मनी॒ीपिण॑ सु॒धन्वा॑न॒ इषु॑मन्तो निप॒निर्णः । स्वर्धाः स्थ सुरर्थाः पृश्निमातरः स्वायु॒धा म॑रुतो याथा शुभ॑म् ॥ २ ॥ याशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमर्न्तः । म॒नी॒षिणैः । सुधन्वा॑नः । इपे॒ऽमन्तः । नि॒प॒ङ्गिणैः । सु॒ऽअश्वा॑ः । स्व॒ ॥ सु॒ऽरथा॑ः । पृ॒श्नऽमातरः 1 सुऽआयुधाः । मरुतः । यधन॒ | शुभ॑म् ॥ २ ॥ 1 स्कन्द वाशीमन्तः वाशी प्रसिद्धः शस्त्रविशेष लोके सङ्कन्तः । ऋटिमन्तः ऋष्टपः शक्तयः तद्वन्वश्च | मनीषिणः मेधाविनश्च | सुधन्वानः शोमनं धनुषां ते सुधन्वानः ते च | इघुमन्तः इषवः शराः तन्तश्र | निपक्षिणः निषः सः खड्गमदेशे नित्वात् सहस्तव्य | स्वदेवाः सोभनाधाच स्म गुरयाः च हे पृश्निमातरः] एरिनचौंः सा माता येषां ते पृश्निमाः । स्वायुधाः च ईदशाः स्य| हे मस्तः ! याघन गच्छत यूयम्, शुभम् उदकं प्रति मेघरम् ॥ २ ॥ चेकूट० पास्यायुधयुक्ताः शक्तिमन्तः प्रशाः शोमनधनुष्काः समन्ताः ऋभिमन्तः स्ववाः स्थ सुरथाः हे गोमातरः ! | इत्यम् स्वायुधाः गच्छद कल्याणम् ॥ २ ॥ मुद्दल हे महतः! यूयम् वासीमन्तः पाशीति दक्षणलाधनमायुधम् सङ्गन्तः स्थ अप्रय ! टिगन्तः क्षुरिकावन्तःस्थ एवं सत्र योन्दम् मनीषिणः मनसः ईश्वस बुधन्वानः शोभनधनुष्का इपुमन्तः बाजवन्तः नियक्षिणः नियमवन्तः खश्वाः शोभनाश्वाः भवथ | सुरथाः शोभन स्थाः दे शत्रमातरः | भेः पुत्राः खायुधाः खड्गादिसुबायुधोपैताः । एवं महात्मानः सन्तः शुभम् शोभनं यथा भवति तथा यायन गच्छेप्र ॥ २ ॥ धनुथ द्यां पर्व॑तान् दाशुषे वसु नि वो चना॑ जिहते॒ याम॑नो भया । क॒ोपय॑थ पृथि॒वीं पृ॑श्चिमातरः शु॒भे यदु॑ग्राः वृष॑तीरपु॒ग्ध्वम् । १. होमको "था शुभ मूको. २. मूको. ३.३.दिसम् मूको. ४. वाश्वाश्वरथ मूको.